SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥११७॥ एते त्रयोऽपि सम्बन्धाः निशीथचूर्णिदशमो देशकाल्लिखिताः ! अथ कषायोपेक्षादोषे दृष्टान्तो यथा- एगं अरण्णमझे अगाहजलं सरं जलजोवसोहिअं वणसंडमंडियं, तत्थ य बहूणि जलचरखहचरथलचराणि य सत्ताणि आसियाणि, तत्थ य एगं महल्ले हत्थजू परिवसति, अण्णया गिम्हकाले तं हत्थिजू पाणियं पाउप्पहाउत्तिष्णं मज्झहदेसकाले सीयलरुवखच्छायाए सुईसुण पत्तं चिट्ठत्ति, तत्थ य अदूरे दो सरडा भिडिउमारद्धा, वणदेवयाए य ते दहं सबेसि सभासाए आयोसियं मा एते सरडे भंडते वेक्खह वारेह, तेहिं जलचरखहचरथलचरेह चिंतयं किं अम्हं एते सरडा भंडता काहिंति, तत्थ य एगो सरडो भंडतो भग्गो पेल्लिओ सो धाविज्र्ज्जतो सुहसुत्तस्स हत्थिस्स बिलंति काउं णासावुडं पविट्टो बितिओवि पविट्टो ते सिरकवाले जुद्धुं लग्गा सो हत्थी विउलीभूओ महतीए असमाहीए वेयणट्टो य सूरणंति तं वणसंडं चूरियं बहवे तत्थ वासिणो सत्ता घातिया जलं च आडोहितेण जलचरा घातीया तलागपाली भेदिया तलागं च विणट्टै ताहे जलचरा सबै विणट्ठा एवं साहुस्सवि उबेहं करेमाणस्स महंतो दोसो उप्पज्जति, तेण उवेक्खिते संते अयसो भवति अण्णोष्ण पक्ख परिगहकरणेन गणभेओ वा भवति, एग पक्खेण रायकुले कहिए अहवा चाडएहिं कहिए तत्य गेण्हणादिया दोसा भवंति, कलहुत्तरकालंपि कसायदानाविमो पढति, साहुपदोसकरणत्तणेण अवच्छल्लतं भवति, अवच्छलए य दंसणहाणी भवति, जहा जहा कोहादियाण बुड्ढी तहा तहा चरितहाणी भवति, जम्हा एते दोसा तम्हा उवेहा न कायद्या, तो किं काय ? भण्गइ अधिकरणे आगाढे कक्खडे उप्पण्णे कोहाभिभूया उवसामेयवा कलहंता य पासट्ठिरहिं अवरुद्धेयवा, गुरुहिं जवसमणट्टा इमं वयणं भणियां अज्जो ! उवसमह अणुवसमंताण कओ संजमो कओ वा सज्झाओ ? तम्हा उवसमह उवसमित्ताय सज्झायं करेह, इत्यादि निशी - द वृत्तिः ॥११७॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy