________________
चार॥१०॥
पेहेमाणे दहणं तसे पाणे उपाय रीएज्जा साहदुपायं रोएजा तिरिच्छे व पाय कट्ट रीएज्जा सति परको संजयामेव पर| कमज्जा णो उज्जुयं गच्छेज्जा, केवलं से णायए पेजबंधणे अवोच्छिन्ने भवइ, एवं से कप्पइ नायवीथिं एत्तए, तत्थ से पुवागमणेणं पुत्बाउत्त चाउलोदणे पच्छाउत्ते भिलिंगमूवे कप्पति से चाउलोदणे पडिगाहिचर णो से कप्पति भिलिंगसूचे पडिगाहित्तए, तत्थ णं से पुवागमणेणं पुवाउत्ते मिलिंगमूवे पच्छाउत्ते चाउलोदणे कप्पड़ से भिलिंगसूवे पडिगाहित्तर नो से कप्पइ चाउलोदणे पडिगाहित्तए, तत्व से पुवागमणेणं दो वि पुवाउत्ताई कप्पंति से दो वि पडिगाहित्तए, नत्य से पुवागमणेणं दो वि पच्छाउत्ताई णो से कप्पंति दो वि पडिगाहित्तए, जे से तत्थ पुवागमणेणं पुवाउत्ते से कप्पइ पडिगाहित्तर, तत्य णं जे से पुवागमणेणं पच्छाउत्ते से णो कप्पइ पडिगाहित्तए। तस्स णं गाहावइकुलंसि पिंडवायपडियाए अणुपविहस्स कप्पइ एवं वदित्तए समणोवासगस्स पडिमापडिवन्नस्स भिक्खं दलयह । तं एयारूवेणं विहारेणं विहरमाणं केइ पातेत्ता वदेजा के इयाउसो तुम ति वत्तवे सिया समणोवासए पडिमा पडिवन्नए अहमत्थीति बत्तवं सिया, से णं एयारूवेणं विहारेणं विहरमाणे जह एगा दुति उक्कोसेणं एक्कारस मासे विहरेज्जा एकारसमा उवासगपडिमा ११ । एयाओ खलु थेरेहिं भगवतेहिं एकारस उवासगपडिमाओ पण्णत्ताउ ति बेमि ॥ तए णं से महासयए समणोवासए तेणं उरालेणं जाव किसे धमणिनए जाए । तर
महासयगस्स समणोवासगस्स अण्णया कयाइ पुत्वरत्तावरत्तकाले धम्मजागरियं जागरमाणस्स अयं अज्झत्यिए ४ । एवं खलु । अहं इमेणं उरालेणं जहा आणंदों तहेव अपच्छिममारणंतिअसलेहणाझूसियसरीरे भत्तपाणपडियाइकिखए कालं अणवकखमाणे | विहरइ । तए णं तस्स महासयगस्स समणोवासगस्स सुभेणं अज्झवसाणेणं जाव खओवसमेणं ओहिणाणे समुप्पण्णे, पुरस्थि