SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ चोएइ' ति चौदावा णिमांगीण वासवा २ वैशायणे गच्छा चार ॥३४॥ इत्याद्यागमोक्तप्रकारेण 'जो उ' ति यः पुनः आचार्यः 'चोएइ' ति चोदयति-प्रेरयति शिष्यगणं कृत्यकरणादौ तथा सूत्रमाचारागादिश्रुतं विधिनेत्यस्यात्रापि सम्बन्धनात् , " णो कप्पति णिगंयाण वा णिग्गयीण वा खुडगरस वा खुड्डियाए वा अवंजणजायस्स आयारपकप्पे णाम अझयणे उद्दिसित्तए १, कप्पति निगंथाण वा २ खुड्डगस्स वा २ जणजायस्स आयारपकप्पे नाम अज्झयणे उद्दिसित्तए २, कप्पति तिवासपरियागस्स समणरस निग्गयरस आयारपकप्पे नाम अज्झयणे उद्दिसित्तए ३, चउवासपरियार सूअगडे नाम अंगे उद्दिसित्तए ४, पंचवासपरियाए दसाकप्पे ववहारे ५, अट्ठवासपरि० ठाणसमवाए ६, दसवासपरि० विवाहपन्नतीणामं अंगे ७, एक्कारस वा० खुडियाविमाप्पविभत्ती महल्लियाविमाणपविभत्ती अंगचूलिया वग्गचूलिया विवाहचूलिया ८, बारस वा० अरुणोववाए वरुणोववाए गहलोदवाए धरणोववाए वेसमणोववाए वेलंधरोववाए ९, तेरसवास० उढाणसुए समुट्ठाणमुए देविंदविवाए नागपारियावणियाए १०, चोहसवास महामुमिणभावणा-११, पन्नरसवास० चारणभावणा १२, सोलसवास० आसीविसभावणा १३, सत्तरस वा० दिट्टिविसभावणा १४, एगणवीसवास० दिद्विवाए नाम अंगे उद्दिसित्तए १५, वीसवासपरियाए समणे निगंथे सचमुआणुवादी भवतीत्यादि व्यवहारदशमोद्देशकायुक्तेन विधिना ग्राहयति-पाठयति । तथा सूत्रपाठनानन्तरं तस्य नियुक्तिभाष्यचूर्णीसंग्रहणीवृत्तिटिप्पनकादिपरंपरोपलब्धमर्थं च विधिनेत्यस्यात्राप्यभिसम्बन्धनात “ मुत्तत्यो खलु पढमो, बीओ निज्जुत्तिमीसिओ भणिओ। तइओ अ निरवसेसो, एस विही होइ अणुओगे ॥१॥” इति श्रीभगवतीसूत्रपश्चविंशतितमशतकतृतीयोद्देशकश्रीनन्दिसूत्रावश्यकनियुक्त्यायुक्तेन विधिनैव ग्राहयति-बोधयति, अथवा सूत्रमथै च विधिना गाइते-निरन्तरं स्वयमभ्यस्प ॥३४॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy