SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ * P ॥ ११ ॥ विज्जं मतं जोगं, तेगिच्छं कुणइ भूइकम्मं च । अवखरनिमितजीवी, आरंभपरिग्गहे रमइ ॥ १२ ॥ कज्जेण विणा उग्गह- मणुजाणावेइ दिवसओ सुयइ । अज्जियकाभं भुंजइ । इत्थिनिसिज्जासु अभिरमइ ॥ १३ ॥ " नि० तदुत्थानानन्तर-मभिरमते । १३ । “ उच्चारे पासवणे, खेले सिंघाणएं अणाउती । संथारगउवहीणं, पडिकमइ वा सपाउरणो ॥ १४ ॥ उपरि स्थितः सपा० साच्छादनः १४ । " न करेइ पहे जयणं, तलियाण तह करेइ परिभोगं । चरइ अणुबद्धवासे सपक्लपरपक्खओमाणे ।। १५ ।। " अणु० वर्षाकाले १५ । इत्यादि स 'नवरि' त्ति केवले लिङ्गधारी वेषमात्रधारी संयमः-आश्रमनिरोधरूपस्तस्य योगः प्रतिलेखनादिव्यापारस्तेन रहितत्वात् निरसारय वितताम्बूलवदिति । गायाछन्दः ॥ २३ ॥ कुलगामनगर रज्जं पयहिय जो तेसु कुणइ हु ममत्तं । सो नवरि लिंगधारी, संजमजोएण निस्सारो ||२४|| व्याख्या - कुलं - गृई, ग्राम-सकरं नगरं - अष्टादश कर रहित, राज्यं सप्ताङ्गमयं, उपलक्षणत्वात् धूळीप्राकारपरिक्षित खेर्ट, कुनगरं - कटं, सर्वत्रार्द्ध तृतीयगव्यूतान्तर्ग्रामान्तररहितं मंडम्बं जलपथोपेतं जलपत्तनं द्वीपमिव स्थलपयोपेतं स्थलपत्तम, लोहादिधातुजन्मभूमिरूपमाकरं, जलस्थलपयाभ्यामुपेतं द्रोणमुखं वणिक्समूहवास निगमवित्यादि शेयम् । 'पहिय' ति महाय प्रकर्षेण त्यक्त्वा पुनर्य आचार्यस्तेषु कुलादिषु करोति विधसे, हुः-पुनरर्थे, ममत्वं ममैतदित्यभिप्रायमित्यर्थः, स सूरिः 'नवरि ' केवलं देषधारी संयमयोगेन मिस्सार इति । गाथाछन्दः || २४ ॥ अथ पुनरपि सुन्दराचार्यप्रशंसामाहविहिणा जो उ चोएइ, सुत्तं अत्थं च गाहइ । सो धन्नो सो अ पुष्णो अ, स बंधू मुक्खदायगो ॥ २५ ॥ व्याख्या - विधिना 'धम्ममइएहिं अइसुंदरंहिं कारणगुणोवणी एहिं । पल्हायंती अमण, सीसं चोएर आयरिजो ॥१॥"
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy