________________
सीसो पुच्छति इयाणि कई चउत्थीए अपवे पज्जोसविज्जति ? आयरिओ भणति कारणिया चउत्थी अज्जकालगायरिएण पवत्तिया, कई भण्णते कारणं, कालगायरिओ विहरंतो उल्नेणि गओ, तत्थ वासावासं ठितो, तत्य णयरीए बलमित्तो राया, | तस्स कणिट्ठो भाया भाणुमित्तो जुवराया, तेसिं भगिणी भाणुसिरो नाम, तस्स पुत्तो बलभाणू णाम, सो य पगतिभद्दविणीययाए साहू पज्जुवासति, आयरिएहिं सो धम्मो कहिओ पडिबुद्धो पनाविओ य, तेहि य बलमित्तभाणुमित्तेहि कालगज्जो पजोसविए णिविसओ को । केइ आयरिया भणंति-जह बलमित्तभाणुमित्ता कालगायरियाणं भागिणेज्जा भवंति, माउलेत्ति काउं महंत आयरं करेंति अब्भुट्ठाणादियं, तं च पुरोहियस्स अप्पत्तियं भणति य एस मुद्धपासंडो वेदादिबाहिरो रण्णो अग्गओ पुणो पुणो उल्लवंतो आयरिएण णिप्पिट्टप्पसिणवागरणो कओ, ताहे सो पुरोहिओ आयरियस्स पदुट्ठो रायाणं अणुलोमेहिं विपहिणामेति एरिसा महाणुभावा एतो जेण पहेणं गच्छति तेण पहेणं जइ रायाणो गच्छंति पयाणि वा अकति तो असेयं भवति तम्हा विसजेहि ताहे विसजिया । अन्ने भणति-रण्णा उवाएणं विसज्जिया कथं सबंमि नयरे किल रन्ना असणा काराविया ताहे निग्गया, एवमादियाण कारणाण अण्णतमेण णिग्गता, विहरंता पतिद्वाणं नगरं तेण पट्ठिया, पतिढाणसमणसंघस्स य अन्जकालगहि संदिढे जावाहं आगच्छामि ताव तुम्भेहि णो पज्जोसवियत्वं तत्य य सायवाहणो राया सावओ, सोय कालगज ऐंत सोउं णिग्गओ अभिमुहो समणसंधो य महाविभूतिए पविट्ठो कालगन्जो, पविढेहि य भणि भद्दवयसुद्धपंचमीए पज्जोसविज्जति समणसंघेण पडिवन्नं, ताहे रण्णा भणियं-तद्दिवसं मम लोगाणुवत्तीए इंदो अणुजाएयवो होहित्ति साहू चेतिएण पज्जुवासेस्संतो छट्ठीए पज्जोसवणा किज्जउ, आयरिएहिं भणियं-ण वति