SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥४०॥ पाणभोयणस्स अइमायमाहारए सया भवति ६, णो पुव्वरय पुव्वकीलियं सरिता भवइ ७, णो सद्दाणुवाती णो रूवाणुवाई णो सिलोगाणुवाई ८, णोसायासोक्खपडिबद्धे याविभवइ ९, इति ब्रह्मगुप्तिः।ज्ञानदर्शनचारित्रलक्षणंज्ञानादित्रिक,तपो द्वादशधा पूर्वोक्तं १२, क्रोधमानमायालोभत्यागः ४ क्रोधादिनिग्रहः, इति चरण ७० । वस्त्र १ पात्र २ वसति ३ आहार ४ शुद्धिलक्षणा चतुर्धा पिण्डविशुद्धिः । इरियासमिई १, भासासमिई २, एसणासमिई ३, आदाणभंडमत्तणिक्खेवणासमिई ४, उच्चारपासवणखेलजल्लसिंघाणपारिट्ठावणियासमिई ५, इति समितिः । अनित्यभावना १ अशरणभा०२ भवभा० ३ एकत्वभा० ४ अन्यत्वभा० ५ अशौचभा० ६ आश्रवभा० ७ संवरभा० ८ निर्जराभा० ९ धर्मस्वाख्यातताभा० १० लोकमा० ११ बोधिभा० | १२ इति भावनाः । बारसभिक्खुपडिमाओ पं० त० मासिया भिक्खुपडिमा १ दोमासिया २ तिमासिया ३ चउमासिया ४ पंचमासिया ५ छम्मासिया ६ सत्तमासिया७ पढमा सत्तराइंदिया भिक्खु०८दोच्चा सत्तराईदिया भिक्खु०९ तच्चा सत्तराईदिया भिक्खुप० १० अहोराइया भिक्खुप० ११ एकराइया भिक्खुप० १२ । इति प्रतिमाः । मनोज्ञामनोज्ञेषु शब्द १ रूप २ गंध ३ रस ४ स्पर्शेषु ५ श्रोत्र १ चक्षु २ ओण ३ जिह्वा ४ त्वगिन्द्रिय ५ विषयीभूतेषु रागद्वेषवर्जनात् पञ्चधेन्द्रियनिरोधः। 'दिद्विपडिलेह एगा, छउड्डपक्खोडतिगतिगतरिआ। अक्खोडपमज्जणया, नव नव मुहपुत्तिपणवीसा ॥१॥' प्रथमं दृष्टिपतिलेखना १, ततः पार्थद्वयेऽपि त्रयस्त्रयः ऊर्ध्वप्रस्फोटाः कार्याः एवं ७, ततो हस्ततले मुखवत्रिकामलगयद्भिरास्फोटा लगयद्भिः प्रमार्जनाश्च परस्परं त्रिकत्रिकान्तरिताः प्रत्येकं नव नव कार्याः, एवं १८, इति मुखवत्रिकापतिलेखना२५ स्युः। 'पायाहिणेण तिअतिअ, वामेयरबासीसमुहहिअए । असुट्टाहोपिट्ठी, चउछप्पयदेहपणवीसा २ इति प्रतिलेखनाः २५ । ॥४०॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy