________________
बन्दिया तस्य कथा पृच्छा शिवमाप । इति अवन्द्रियाणामपि त्रयः पुत्रा
EHIMIRMIREOROSHAIL
पुरोहितपुत्रो भणितः, यन्मम निद्रासमये एते गायन्तः स्थाप्याः, तेन सरसगीतासक्तेन न वारिताः, पश्चाद् रात्रौ राजा प्रबुद्धो रुष्टः तैलमुत्काल्य तस्य कर्णयोः क्षिपति, स मृतः, राज्ञः पश्चात्तापो जातः, यत्स्वल्पेऽप्यपराधे मया गुरुर्दण्डः कृतः इति । इतश्च तत्रायातः केवली, राजा तं वन्दिखा तस्य कथां पृच्छति, रामाभवादारभ्य यथास्थितमाख्यत् , अग्रतस्तस्य भयान संसारः, इति श्रुखा श्रवणेन्द्रियविपाकदारुणं दृष्ट्वा महाबलः प्रवजितः शिवमाप । इति श्रवणेन्द्रियविषयविपाके रामकथा ।
विजयपुरे विश्वम्भरि पः, कुशलो मन्त्री, यशोधरः श्रेष्ठी, त्रयाणामन्योन्यं प्रीतिः, अन्यदा त्रयाणामपि त्रयः पुत्रा जाता:. यौवनमापुर, अन्यदा मन्त्री श्रेष्ठिनमाह-यथा तव पुत्रो न भव्यः, यतो राजकुले वजन् राज्ञोऽन्तःपुरीः सचिर तृषितः प्रेक्षते, गच्छति कालेऽयं विनाशमपि करिष्यति, ततो वार्यताम, स श्रेष्ठिना वारितोऽपि न तिष्ठति, अन्यदा नपेण मचिरं सरागदृष्या रमणी प्रेक्ष्यमाणो दृष्टा, हकितो बाद, निषिद्धो राजकुले प्रवेशोऽपि तस्य, ततश्च चपलाक्ष इति प्रसिद्धी जातः । अन्यदा वणिपुत्रः सह विदेशे प्रहितः, तत्रापि चक्षुरिन्द्रियपरवशः प्रासादारामवापीकृपादीन् प्रत्यहं बिलोकते। अन्यदा प्रासादे कापि पाषाणपुत्रिकां दिव्यरूपां दृष्ट्वा तामेव पश्यन्नास्ते, भोजनाद्यपि मुक्तम्, ततो वणिकपुत्रस्तादशी वखमयी पुत्रिका कारिता, पाषाणपुत्रिका गोपयित्वा तत्रस्थाने स्थापिता, स तां निरीक्षते, ततो वणिकपुत्रैः सा उत्तारके नीता. स तामेव विलोकमानः पृष्टिलनः समागात् , वणिकपुत्रा व्यवसाय कृत्वा वस्त्रपुत्रिका गृहित्वा स्वपुरं प्रति चलिताः श्रेष्ठिपुत्रयताः, मार्ग धाट्या लुण्टितः सार्थः, वस्त्रपुत्रिका गृहीता, तामपश्यन् श्रेष्ठिहिलो जातः अटव्यां भ्रमति, अन्यदा विजयपर प्राप्ता, अन्यदा राजाङ्गना बने क्रीडन्तीदृष्ट्वा तदेकदृष्टिसस्ते, राजपुरुषैर्मारितो मृतः शलभो जातः. दहने च मत:. .