SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ यावदित्यर्थः, मग्गसिरपुप्णिमाए परओ जदिवि सचिवखल्ला पंथा वास वा गाढं अणवस्य वासति जदि विप्लक्तैहि गम्मइ | तहावि अवस्सं णिग्गंतवं, अहण णिग्गछति तो च उगुरुगा एवं पंचमासिओ जेट्ठोमगहो जाओ॥११॥ काऊण मासकप्पं, तत्थेव ठियाण जाव मग्गसिरो। सालंबणाण छम्मासिओ उ जिदुग्गहो होइ ॥ १२॥ जम्मि खित्त को आसाढमासकप्पो तं च वासावासपाउम्गं खितं अन्नंमि अलद्धे वासपाउग्गे खित्ते जत्थ आसाढमासकप्पो को तत्थेव वासावासं ठिया तीसे वासावासे चिक्खल्लाइएहि कारणेहिं तत्येव मग्गसिर ठिया, एवं सालंबणाण कारणे अववाएण छम्मासिओ जिट्ठोग्गहो भवतीत्यर्थः ॥१२॥ जइ अत्थि पयविहारो, चउपाडिवयंमि होइ निग्गमाणं । अहवावि अणिताणं, आरोवणपुत्वनिहिट्ठा ॥१३॥ जइ कद्दमवुट्ठिमाइकारणाभावाओ पदमचारो अत्थि तओ वासाखेते णिबिग्घेण चउरो मासा अत्थिउँ कत्तियचाउम्मासं पडिक्कमिङ मग्गसिरबहुलपडिवयाए णिग्गंतवं, एसा चेव चउपाडिवयं चउपाडिवए अणिताणं अविसहाओ एस चेव चउलहू सवित्थारो जहापुत्वं वण्णिओ णियत्तियमुत्ते संभोगसुत्ते वा तहा दायबो॥१३॥ चउपाडिवए अप्पत्ते अतिकते वा णिग्गए कारणे णिद्दोसो तत्य अपत्ते इमे कारणा-राया सप्पे कंथ, अगणिगिलाणे य थंडिलस्ससई । एएहि कारणेहि, अप्पत्ते होइ निमामणं ॥१४॥राया 8ो सप्पो वा वसहिं पविट्ठो कुंथूहि वा सही संसत्ता अगणीणा वा वसही दड्ढो गिलाणस्स पडिचरणट्ठा गिलाणस्स वा ओसहहेऊ थंडिलस्स वा असतीए एतेहिं कारणेहि अप्पत्ते चउपाडिवए निग्गमणं भवइ ॥१४॥ अहवा इमे कारणा-काइयभूमी संथारए अ संसत्त दुल्लहे भिक्खे । एएहि कारणेहि अप्पत्ते होइ निग्गमणं ॥१५॥ काइयभूमी संसत्ता, संथारगा वा संसत्ता दुल्लभं वा भिक्खं जायं आयपरसमुत्थेहिं वा दोसेहिं मोहोदओ
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy