SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ गच्छा चार॥१४२॥ जाओ असिर्व वा उप्पणं एतेहिं कारणेहि अप्पत्ते णिग्गमणं भवति ॥१५॥ चउपाडिवए अतिकते निग्गमो इमेहि कारणेहि-वासं वा नोवरमई, पंथा वा दुग्गमा सचिक्खल्ला । एएहिं कारणेहिं अइकते होइ निग्गमणं ॥१६॥ अइकंते वासाकाले वासे नोवरमइ पंथा वा दुग्गमा अइजलेण सचिखल्ला य एवमाइएहिं कारणोह चउपाडिवए अइकते णिग्गमणं भवति । १६॥ अहवा इमे कारणा बाहि-असिवे ओमोदरिए, रायदुढे भये व गेलन्ने। एएहि कारणेहिं अइकते होइ निग्गमणं ॥१७॥ बाहिं असिवं ओम वा बाहिं वा रायदुई बाहिं चोरादिभयं वा आगाढं-आगाढकारणेण वा ण णिग्गच्छंति, एएहि कारणेहिं चउ पडिवए अतिकंते अणिग्गमणं भवति । १७ ।” इति पर्युषणाकल्पनियुक्तिचूर्णिनिशीथदशमोद्देशकचूर्णिगतमिति । गाथाछन्दः॥१३२॥ तम्मूलं संसारं, जणेइ अज्जा वि गोयमा ! नूणं । तम्हा धम्मुवएसं, मुत्तुं अन्नं न जासिज्जा ॥१३३॥ || व्याख्या-'तम्मूलं.' तद्धर्मोपदेश व्यतिरिक्तं वाक्यं तन्मूलं कारणं यत्र संसारजनने तत् तन्मूलं तद्यथा स्यात्तथा | हे गौतम ! आर्याऽपि-साध्व्यपि नूनं-निश्चितं संसारं जनयति-वर्द्धयति यस्मादितिशेषः। तस्माद्धर्मोपदेश मुक्त्वाऽन्यत् | वचनमार्या न भाषते इति । गाथाछन्दः॥१३३॥ मासे मासे उ जा अज्जा, एगसित्थेण पारए । कलहे गिहत्थभासाहि, सघं तीइ निरत्थयं ॥१३४॥ व्याख्या-'मासे मा०' मासे मासे उ इत्यत्र “क्रियामध्येऽध्वकाले पञ्चमी च" (२-२-११०) इति सूत्रेण सप्तमी ॥१४॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy