SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ गच्छा चार सच्छंदयारिं दुस्सलिं, आरंभे सुपवत्तयं । पीढयाइ पडिबद्धं, आउक्कायविहिंसगं ॥ १०॥ मूलुत्तरगुणब्भर्ट्स, सामायारीविराहयं । अदिन्नालोयणं निच्चं, निच्चं विगहपरायणं ॥ ११ ॥ ___अनयोख्यिा -स्वच्छन्देन-स्वाभिप्रायेण न तु जिनाझया चरतीति स्वच्छन्दचारी तं, तथा दुष्टं शीलंआचारो यस्य स दुःशीलरतं, तथाऽऽरम्भाः-पृथिव्याद्रवणानि उपलक्षणखात् संरम्भसमारम्भावपि, तत्र संरम्भः-सङ्कल्पः, समारम्भस्तु-परितापकरः, उक्तश्च-" संकप्पो संरंभो, परितावकरो भवे समारंभो । आरंभो उद्दवओ, मुद्धनयाणं तु सल्वेसि ॥१॥" तत्र स्वान्ययोः प्रवर्तकस्तं, तथा पीठक-फलकमादिशब्दात्पट्टिकादयस्तत्र प्रतिबद्धः कारण विनापि ऋतुबद्धकाले तत्परिभोजीत्यर्थस्तं, ऋतुबद्ध काले च पीठकादिग्रहणे महान् दोषः, उक्तं च-“जे भिक्खू उडुबद्धियं सेज्जासंथारयं पर पज्जोसवणाओ उवाइणेइ उवाइणित वा साइजइ"त्ति । इति श्रीनिशीथसूत्र द्वितीयोदेशके । अथैतचणिः-"उडुबद्धगहित सेज्जासंथारय पज्जोसवणरातीओ परं उवातिणावेइ तस्स मासलहु पच्छित्तं । सेज्जासंथारविशेषज्ञापनार्थमाह-'सवंगिया उ सेज्जा, दोहत्यद्धं च होइ संथारो । अहसंथडा व सेज्जा, तप्पुरिसो वा समासो उ॥१॥' सबंगिया सेज्जा अड्राइयइत्यो संथारो, अहवा अहासंयडा सेज्जा अचलेत्यर्थः, चलो संथारतो, अहवा तप्पुरिसो समासो कजति । शय्येव संस्तारकः शय्यासंस्तारकः संस्तारो दुविधो ॥१॥'परिसाडिमपरिसाडी, दुविहो संथारओ उ नायवो । परिसाडी वि य दुविहो, अझुसिरझुसिरो उ नायवो ॥२॥' जत्थ परिभुज्जमाणे किं वि परिसडति सो परिसादी, इतरो अपरिसाडी, सो
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy