SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ h दुविहो असि सिरो य ॥ २ ॥ 'सालितणादी सिरो, कुसतिणयादी अनुसिरतो होति । एगंगिओ अगं - गिओ य दुविधो अपरिसाडी || ३ ||' सालितणादी झुसिरो कुसवप्पगतणादी असिरो, जो अपरिसाडी सो दुविहो एगंगिओ अगंगिओ अ || ३ || 'एगंगिओ उ दुविहो, संघातिमएयरो य नायवो । दोमादी नियमाओ, होति अणेगंगिआ एत्थ ॥ ४ ॥ wifi दुवि संघातिमो य असंघातिमो य दुगाइपट्टोपचारेण संघातिता कपाटवत् एस संघातिमो एवं चैव पृथुफलकं असंघातिमो, दुगादिफलहा असंघातिता वंशकंबियाओ वा अणेगं गिओ ॥ ४ ॥ एते सामण्णय रं, संथारुडुबद्धि गेण्हए जो उ । सो आणाअणवत्थं, मिच्छत्तविराहणं पावे ॥ ५ ॥ एतेसिं संथार गाणमन्नतरं जो उडुबद्धे गेण्हति सो अतिक्कमे वट्टति, अणवत्थं करेति, मिच्छतं जणेति, आयसंजमविराहणं पावति ॥ ५ ॥ इमे दोसा 'सज्जाए पलिमंथो, गवेसणाणयणमप्पिणंते य । झामियहिया वखेवो, संघट्टणमादि पलिमंथो ॥ ६ ॥ ' उडुबद्धे काले निकारणे संथारगं गवेसमाणस्स आणेंतस्स पुणो पञ्च प्पिणंतस्स सज्जाए पलिमंथो भवति, अह कहवि झामिओ हिओ वा, तो संथारगसामी अणुण्णर्वेतस्स सुत्तत्थेषु वक्खेवो, संसत्ते तस संघट्टणादिनिष्फण्णं संजमे पलिमंथो य, अह सामी भणेज्जा जओ जाणह तओ मे अण्णं देह, ताहे अण्णं मग्गंताणं सो चेव पलिमंथो ॥ ६ ॥ पायच्छित्तं दाउकामो भेदमाह-'सिरेय' गाहा कंठा ७ एतेसु इमं पच्छिलं 'परिसाडिमे' गाहा । परिसाडिय अनुसिरे मासलहुं । झुसिरे पडिसाडिए १ एगंगिए संयातिमे २ असंघातिमे ३ अणेगंगिए य ४ एतेसु चउसु वि चउलहुयं । झामि हिते वा अण्णं दद्याविज्जति वहतं साहूण दाडं अवहंतयं पवाहेज्ज ओभासिओ वा साहुअट्ठाए अहाकम्मं करेति । आदिसहाओ कीयकादि वक्खेवो ८ 'सुत्तादि' गाहा गतार्था, रवकेन दधिमन्थनवत् ९ । चोदक आह- ' एवं सुत्तनि
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy