SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥९७॥ रिया, तस्स पुत्तो अणंगो नाम, बालत्ते अच्छिरोगेण गहिओ, निच्चं रुयंतो अच्छति । अन्नया जणणीए णिगिनट्ठियाए अहाभावेण जाणूरुअंतरे छोढुं उवगूहिओ । दोवि तेसिं गुज्झापरोप्परं समफिडिया ताहेव तुण्डिको ठिओ, लद्धोवाओ, रुयंतं पुणो पुणो तहेव करे, टायति रुयंतो, पवडूढमाणो तत्थेव गिद्धो मोतुंपि अप्पणुप्पियं । पिता से मता, सो रज्जे ठिओ तहावितं मायरं परिभुंजति, सचिवादीहिं बुच्चमाणो वि णो ठिओ ति १ । तथा इहेव अद्धभरहे वणवासी नगरीए वासुदेवस्स भाउजर कुमार पुतो जियसत्तू राया, तस्स दुबे पुता ससओ भसओ य, धूया य सुकुमालिया, असिवेण सबम्मि कुल - से पहीणे ते तिणिवि कुमारगा पवइया । सा य सुकुमालिया जावणं पत्ता अतीवसुकुमाला रूत्रवती य, जया भिक्खादिवियारे बच्चइ तया तरुणजुआणा पिट्ठओ वच्चैति । एवं सा ख्वदोसेण सपच्चवाया जाया । तन्निमित्तं तरुणेहिं आगिण्णे उवरसए । सेसिगाण रक्खणट्ठा गणिणी गुरूणं कहेइ । ताहे गुरुणा ते ससगभसगा भणिया संरक्खह एयं भगिणिं, ते घेत्तुं वी वस्सए ठिया । ते य बलवंता सहस्सजो हिणो ताणेगो भिक्खं हिंडति, एगो तं पयत्तेण रक्खर । जे तरुणा अहिव ते विहए का घाडइ । एवं तेहिं बहु लोगो विराहिओ । तत्थ उ तुरुमिणिणगरीए पंचसताहिं साहूणं ठिता सया पक्खोभभाणं च, एवं ते किलिस्समाणे णाउँ भायणुकं पाए सुकुमालिया अणसणगं पवज्जति । बहुदिणेहिं खोणा सा मोहं गया । तेहिं णायं कालगय त्ति । ताहे तं एगो गिण्हति, बितिओ उवगरणं गिण्हति । तओ सा पुरिसफासेणं रातो य सीयलवाएण णिज्जंती अप्पातिता सचेयणा जाया तहावि तुण्डिका ठिया, तेहिं परिट्ठविया । ते गया गुरुसगासं । सावि आसत्या इओ य अदूरेण सत्यो वच्चति दिट्ठा य सत्थवाहेणं गहिया संभोतिया रुत्रवती महिला कया। कालेण भांतिआगमो दिट्ठा अन्भु वृत्तिः ॥९७॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy