SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ बालाए वुड्ढाए, नत्तुअदुहियाइ अहव भइणीए। न य कीरइ तणुफरिसं, गोयम ! गच्छं तयं भणिय।।८४॥ व्याख्या-इहापेर्गम्यमानस्य सर्वत्र सम्बन्धात् बालाया अपि-अप्राप्तयौवनाया अपि कि पुनः प्राप्तयौवनायाः, वृद्धाया अपि-अतिक्रान्तयौवनाया अपि किं पुनरनतिक्रान्तयौवनायाः, एवंविधायाः कस्या इत्याह-नप्तका-पौत्री तस्या अपि, दुहिता-पुत्री तस्या अपि, अथवा भगिनी-स्वसा तस्या अपि, नालबद्धोपलक्षणत्वादस्य दौहित्रीभ्रातृजाजामेयीपितृष्वसमातृष्वसृजननीमातामहीपितामहीग्रहः कोऽर्थः ? नप्तकादिकानामेकादशानां नालबद्धानामपि स्त्रीणां किं पुनरनालबद्धानां तनुस्पर्श: उपलक्षणत्वात् सविलासशब्दश्रवणादि च यत्र गच्छे न च नैव क्रियते, हे गौतम ! स गच्छो भणित इति । इह हि सम्बन्धिन्या अपि स्त्रिया अङ्गस्पर्शादिवर्जनं स्त्रीस्पर्शस्योत्कटमोहोदयहेतुत्वात् । यत उक्त-श्रीनिशीथचूर्णिपञ्चदशोदेशके प्रलम्बाधिकारे " रसगन्धगाहा । इट्टरसगन्धे पडुच्च इत्थीपुरिसाण तुल्लो मोहुदओ । जहा निदाइरसेण पुरिसस्स इंदिआ चलिर्जति तहा इत्थिाए वि १। नहा चंदणाइ गंधेण वि २ सेसेस सहरूवफासेसु दुपक्खेवित्ति । इत्थिपक्खे पुरिसपक्खे अभयणा कायद्या, जहा पुरिसफासेणं पुरिसस्स मोहोदयो होज्जा वा ण वा, जइ होजा तो मंदो पाएण, ण जारिसो इत्थिफासेणं उक्कडो भवति, इस्थिफासेणं पुण पुरिसस्स णियमा भवति मोहोदओ उक्कडो य । एवं इत्थीए इत्थिफासे भयणा, इत्यीए पुरिसफासेण उदयो णियमा ३ । एवं इट्टपि सई सोउं परिसरस पुरिससई सोउं भयणा, इत्यिसहे मोहोदा एवं इत्थीए भाणियत्वं ४ । एवं स्वं पि इट जीवसहगयं चित्तकम्मादिपडिमाओ वा दवमिति ५ । तत्र स्पर्शविषये निशीयचूयेकादशोद्देशकाष्टमोद्देशकगते क्रमेण राजपुत्रसुकुमारिकोदाहरणे लिख्यते । यथा-आणंदपुरं नगरं, जितारो राया, वीसत्था भा
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy