________________
भक्षणं, चः समुचये, ज्वलनं भस्मीकरणमात्मन इति गम्यते, जले प्रवेशो-निमज्जन जलप्रवेशश्वशब्दोऽनुक्तभृगुपातादिपरिग्रहाथैः, आचार:-शास्त्रविहितो व्यवहारस्तदभावोऽनाचारस्तेन भाण्डस्य-उपकरणस्य सेवा-हास्यमोहादिभिः परिभोगोऽनाचारभाण्डसेवा गम्यमानत्वादेतानि कुर्वन्तो यतयो जन्ममरणान्युपचारात् तद्धेतुकर्माणि बन्नन्ति-आत्मना श्लेषयन्ति, सङ्क्लेशजनकत्वेन शस्त्रग्रहणादीनामनन्तभवहेतुत्वात् । एतेन चोन्मार्गप्रतिपत्त्या सन्मार्गविप्रतिपत्तिराक्षिप्ता, तथा चार्थतो मोहभावनोक्ता । यतस्तल्लक्षणं-"उम्मग्गदेसओ मग्गनासओ, मग्गविप्पडीवत्ती । मोहेण य मोहिता, सम्मोहं भावणं कुणइ ॥१॥" ननु पूर्व तद्विधदेवगामित्वं भावनाफलमुक्तं, इह खन्यदेवास्या इति कथं न विरोधः उच्यते-अनन्तरफलमाश्रित्य तदुक्तमिदमेव तु परम्पराफलं सर्वभावनानामिति ज्ञापनार्थमित्थमुपन्यासस्तथा चोक्तं-" एयाउ भावणाओ, भाविता देवदुग्गई जति । तत्तोय चुया संता, पडंति भवसागरमणतं ॥१॥” इति॥तथा 'नाहियवाय'मिति नास्तिकवादः-चार्वाकमताऽभ्युपगम इत्यर्थः, सूत्रे नपुंसकत्वं प्राकृतत्वात् । यत्र न क्रियते इति क्रियाभिसम्बन्धः प्रत्येक विधेयः । अत्र नास्तिकवादे च पूर्वपक्षसमाधाने यथा-"संति पंच महब्भूया, इहमेगेसिमाहिया । पुढवी १ आऊ १ तेऊ३, वाऊ ४ आगासपंचमा ॥१॥ संति-विद्यन्ते महान्ति च तानि भूतानि च महाभूतानि सर्वलोकव्यापित्वात् महत्त्वं विशेषण, अनेन च भूताभाववादिनिराकरण द्रष्टव्यम्, इहास्मिन् लोके एकेषां भूतवादिनामाख्यातानि-प्रतिपादितानि तत्तीर्थकृता तैर्वा भूतवादिभिराख्यातानि स्वयमगीकृतान्यन्येषां च प्रतिपादितानि, तानि चामूनि, तद्यथा-पृथिवी कठिनरूपा १ आपो द्रवलक्षणाः ३ तेज उष्णरूपं ३ वायुचलनलक्षणः ४ आकाशं शुपिरलक्षणमिति ५ तच्च पञ्चमं येषां तानि तथा एतानि च आगोपालाङ्गनाप्रसिद्धत्वात् प्रत्यक्षपमाणावसेयत्वाच्च न