________________
ग्या ये पुद्गलाः ते तु ध्रुवाः, यद्वा जीवमेरुविमानादीनां द्रव्यास्तिकनयमतेन ध्रुवता । तथा “ उस्सग्गसु किंची, किंची अववाइ भवे सत्तं । किंची तदुभयमुर्त, मुत्तस्स गमा मुणेअब्बा ॥१॥” उत्सर्गसूत्रं १ अपवादमूत्र २ तदुभयसूत्रं द्विधा. उत्स
पवादिकं ३ अपवादोत्सर्गिक ४ एते मूत्रस्य गमा:-प्रकाराश्चत्वारः, अथवा गमानामद्विरुच्चारणीयानि पदानि, तेनोत्सरौत्सर्गिक ५, अपवादापवादिकं ६ । नो कल्पते साधोर्गोचरं पर्यटनो गृहद्वयापान्तराले निषीदनमित्युत्सर्गसूत्रं १, त्रयाणां पुनः कल्पते इत्यपवादसूत्रं २, नो कप्पइ गओ वा विआले वा सेज्जासंथारयं पडिगाहित्तए, नन्नत्य एगेणं पुवपडिलेहिएणं सिजासंथारएणं, इदमुत्सर्गापवादिकं ३, यत्पुनर्निग्रन्थीनां कल्पते पक्वं तालपलम्ब विधिभिन्नं नाविधिभिन्नमित्यपवादोसनिक ४, नो कप्पइ असणं वा ४ पढमाए पोरिसीए पडिगाहित्ता पच्छिमं पोरिसं उवाइणावित्तए से अ आहच उवाइणा विएसिआ जो तं भुंजइ भुजंतं वा साइज्जइ से आवजइ चाउमासि परिहारहाणमित्युत्सगौत्सर्गिकं ५, तथा येषु मूत्रेषु अपवादो भणितस्तेष्वेवार्थतः पुनरनुज्ञा प्रवर्तते तानि अपवादापवादिकानि सूत्राणि ६, इति श्रीबृहत्कल्पवृत्तौ, इयं च मूत्रषड्भङ्गी श्रीनिशीथचूर्णिषोडशोद्देशकेऽप्यस्ति । नया“ नेगम १ संगह २ ववहारु ३ जुसुए ४ चेव होइ बोधव्ये । सद्दे ५ अ समभिरूढे ६, एवंभूए अमूलनया ॥१॥” तत्थ "णेगेहि माणेहि, मिणइ त्ति (य)णेगमस्स य निरुत्ती। सेसाणपि नयाणं, लक्खणमिणमो सुणह बुच्छं ॥२॥" नैकैर्मानमहासत्तासामान्यविशेषादिनिर्मिगीते मिनोति वा वस्तूनि परिछिनत्तीति नैगम इतीय नैगमस्य निरुक्तियुत्पत्तिः१, “मंगहियपिडियत्थं, संगहवयणं समासओ विति २। वजंति विणिच्छयत्य, क्वहारो सच्चदम्बेसु ॥३॥" सङ्ग्रहाति सामान्यरूपतया मर्व वस्तु क्रोडीकरोतीति सङ्घहोऽयमुच्यते २, विशेषेण मिश्चयो विनिश्चयः