SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥८८॥ निच्चो जीवोपि हू देहा इइ सत्वे ववत्थिया॥९॥ लोकिका-इतिहासादिकर्तारः वेदिकाश्चैव-त्रैवैद्यद्धास्तया सामायिकात्रिपिटिकादिसमयवृत्तयो विद्वांसः-पण्डिताः नित्यो जीवो नाऽनित्य एवं पृथग्देहात इत्येवं सर्वे व्यवस्थिता नान्यथा ।९। एतदेव व्याचष्टे । लोए अच्छिज्जभिजो, वेए सपुरीसदगसियालो। समए अहमासि गओ, तिविहो दिवाइसंसारो ॥१०॥ लोके अच्छेद्योऽभेद्य आत्मा पठ्यते । यथोक्तं गीतासु 'अच्छेद्योऽयमभेद्योऽय-मविकार्योऽयमुच्यते । नित्यः सततगःस्थाणूरचलोऽयं सनातनः।१।' इत्यादि, तथा वेदे सपुरीषो दग्धः शृगालः पठ्यत इति । यथा-शृगालो वै एप जायते यः सपुरीपो दह्यते ।' अथ अपुरीपो दह्यतेऽक्षौधुका अस्य प्रजाः प्रादुर्भवन्तीत्यादि, तथा समयेऽहमासीद् गज इति पठ्यते । तथा च बु वचनं 'अहमासं भिक्षवो ! हस्ती पदन्तः शंखसन्निभः । शुकः पञ्जरवासी च शकुंतो जीवजीवक ॥१॥' इत्यादि । तथा अत्रिविधो दिव्यादिसंसारः कैश्चिदिष्यते । देवमानुपतिर्यग्भेदेन आदिशब्दाचतुर्विधः कैश्चिन्नारकाधिक्येन । १०। पुनः प्रका रान्तरेणाह-अस्थि सरीरविधाता, पडिनिअताकारमाइभावाओ। कुंभस्स जह कुलालो, सो मुत्तो कम्मसंजोगा ॥ ११॥ फरिसेण जहा वाऊ, गिज्झइ कायसंसिओ। नाणाइहिं तहा जीवो, गिज्ज्ञइ कायसंसिओ ॥१२॥ कायसंश्रितो-देहसङ्गतः॥ अणिदियगुणं जीव, दुन्नेयं मंसचक्खुणा । सिद्धा पासंति सबन्न , नाणसिद्धा य साहुणो ॥१३॥” तथा च पूर्वाचार्यकृतगाथा-"जीवो अणाइनिहणो, अविणासी अक्खओ धुवो निचं । दवट्टयाइनिच्चो, परियायगुणेहि य अणिञ्चो ॥१॥ जह पंजराउ सउणी, घडाउ बयराणि कंचुआ पुरिसो । एवं न चेव भिन्नो, जीवो देहाउ संसारी॥२॥जह खीरोदगतिलतिल्ल| कुसुमगंधाण दीसइ न भेओ। तह चेव न जीवस्सवि, देहादचंतिओ भेओ ॥३॥ संकोअविकोएहि अ, जहम देहलोअ 1KGH
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy