SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ विउस्सग्गे २ अवहे ३ असम्मोहे " देहादात्मन आत्मनो वा सर्वसंयोगानां विवेचन-बुद्धया पृथक्करण विवेकः १, व्युत्सोंनिस्सङ्गतया देहोपधित्याग २, देवाशुपसर्गजनितं भयं चलनं वा व्यथा तदभावो अव्यथं ३, देवादिकृतमायाजनितस्य मुक्ष्मपदार्थविषयस्य सम्मोहस्य-मृढताया निषेधोऽसम्मोहः ४।“मुक्करस णं झाणस्स चत्तारि आलंबणा पं० त० खंती १ मुत्ती २ अजवे ३ मद्दवे ४ । सुक्कस्स णं झाणस्स चत्तारि अणुप्पेहाओ पं० त० अवायाणुप्पेहा १ असुभाणुप्पेहा २ अर्णतवत्तियाणुप्पेहा ३ विपरिणामाणुप्पेहा ४, से तं झाणे ५।" अपायानां-प्राणातिपाताद्याश्रवद्वारजन्यानर्थानां अनुप्रेक्षा-ऽनुचिन्तनमपायानुप्रेक्षा १, संसाराशुभत्वानुचिन्तनं २, भवसन्तानस्यानन्तवृत्तितानुचिन्तनं ३, वस्तूनां प्रतिक्षणं विविधपरिणामगमनानुचिन्तनमिति ४ । “से कि तं विउस्सग्गे ? विउस्सग्गे दुविहे पं० सं० दव्वविउस्सग्गे १, भावविज्स्सग्गे य २। से किं तं दव्वविउस्सग्गे ? २ चउबिहे पं० त० सरीरविउस्सग्गे १, गणविउस्सग्गे २, उवहिविउस्सग्गे ३, भत्तपाणविउस्सग्मे ४, से तं दवविउस्सग्गे १" से किं तं भावविउस्सग्गे? २ तिविहे पं० त० कसायविउस्सग्गे १, संसारविउस्सग्गे २, कम्मविउस्सग्गे ३।" सं० नारकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनां त्यागः २, क. ज्ञानावरणादिकर्मबन्धहेतूनां ज्ञानमत्यनीकत्वादीनां त्यागः ३, “से किं तं कसायविउस्सग्गे ? २ चउविहे पं० त० कोहकसायविउस्सग्गे १, माण०२, माया० ३, लोभ० विउस्सग्गे ४, से तं कसायविउस्सग्गे १। से कि त संसारविउस्सग्गे ? संसारविउस्सग्गे चउन्विहे पं० त० नेरइयसंसारविउस्सग्गे १, तिरियसंसा० २, मणुयसंसा० ३, देवसंसा०४, से तं० संसारविउस्सग्गे १।से किं तं कम्मविउस्सग्गे १२ अट्टविहे पं० ०णाणावरणिज्जकम्मविउसग्गे १, दरिसणावरणीय०२, वेयणीय०३, मोहनीय०४, आउय०५, नाम०६, गोय०७,
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy