________________
गच्छा
चार
॥२७॥
00
66 धम्मस्स णं झाणस्स चत्तारि लक्खणा पं० तं० आणारुई १ निसग्गरुई २ उवदेसरुई ३ सुत्तरुई ४ । ” आ० निर्युक्त्या स्तश्वश्रद्धानं १, नि० स्वभावत एव तच्वश्रद्धानं २, उ० साधूपदेशात् तस्वश्रद्धानं ३, आगमतस्तत्वश्रद्धानं ४ । " धम्मस्स णं झाणस्स चत्तारि आलंबणा पं० तं० वात्यणा १ पुच्छणा २ परियट्टणा ३ धम्मकहा ४ । ” आलम्बनानि धर्म्मध्यानसौधशिखरारोहणार्थं यान्यालम्ब्यन्ते - आश्रीयन्ते तान्यालम्बनानि वाचनादीनि ४ " धम्मस्स णं झाणस्स चत्तारि अणुप्पेहाओ पं० तं० अणिच्चाणुप्पेहा १ असरणाणुप्पेहा २ एकत्ताणुप्पेहा ३ संसाराणुप्पेहा ४ । ” अनित्यत्वाशरणत्वैकत्वसंसारानुप्रेक्षाः प्रतीताः । “ सुक्कज्झाणे चउब्बिहे चउपडोयारे पं० तं० पहुत्तवियक्के सवियारी १, एगत्तविय क्के अवियारी २, हुमfare अपfsवाई ३, समुच्छिन्नकिरिए अनियही ४ ।” पृथक्त्वेन - एकद्रव्याश्रितानामुत्पादादिपर्यायाणां भेदेन वितर्को - विकल्पः पूर्वगतश्रुतालम्बनो नानानयानुसरणलक्षणो यत्र तत्पृथक्त्ववितर्क, तथा विचारोऽर्थाद् व्यञ्जने व्यञ्जनादर्थे मनः प्रभृतियोगानां चान्यस्मादन्यतरस्मिन् विचरणं, सह विचारेण यत्तत्सविचारि, सर्वधनादित्वादिन् समासान्तः १ । एकत्वेन- अभेदेनोत्पादादिपर्यायाणामन्यतमैकपर्यायालम्बनतयेत्यर्यो वितर्कः - पूर्वगतश्रुताश्रयो व्यञ्जनरूपोऽर्थरूपो वा यस्य तदेकत्ववितर्क, तथा न विद्यते विचारोऽर्थव्य अनयोरितस्मादितरत्र तथा मनःप्रभृतीनामन्यतरस्मादन्यत्र यस्य तदविचारीति २ । सूक्ष्मक्रिया यत्र निरुद्धवाङ्मनोयोगत्वे सत्यर्द्धनिरुद्धकाययोगत्वात् तत्सूक्ष्मक्रियं, अप्रतिपाति- अप्रतिपतनशीलं प्रवर्द्धमानपरिणामत्वादेतच्च निर्वाणगमन काले केवलिन एव स्यादिति ३ । समुच्छिन्ना - क्षीणा क्रिया- कायिक्यादिका शैलेशीकरणे निरुद्धयोगत्वेन यस्मिंस्तत्तथा, अनिवर्त्ति - अव्यावर्त्तनस्वभावमिति ४ । “ मुकस्स णं झाणस्स चत्तारि लक्खणा पं० तं० विवेगे १
44483
ि
॥२७॥