________________
गच्छा चार
॥७२॥
दढ मग्गओ चेव चिटुंति, ताओ वि पिट्ठतो सरीरचितं करेंति एवं दोसा न भवतीति ।” अयं च साध्वीविहारविधिबृहत्कल्पवृत्तिप्रथमखण्डमान्तेऽप्यस्ति । तथा साधुसाध्वीनामेकत्र स्थानाधाश्रित्य स्थानाङ्गपञ्चमस्थानकेऽप्युक्तं, यथा-" पंचहि ठाणेहिं निगंथा य निग्गंधीओ य एगंतओ ठाणं वा सेज वा निसीहियं वा चेयमाणे नाइक्कमंति, तं जहा-अत्थेगइआ | निगथा य निग्गंथीओ य एगं मई आगामिनं छिन्नावायं दीहमद्ध मडविमणुपविट्ठा, तत्थेगयतो ठाणं वा सेज्जं वा निसीहि वा चेप्रमाणे नाइक्कमंति १, अत्थेगइया निग्गंथा य निगंथीओ य गामंसि वा नगरंसि वा जाव रायहाणिसि वा वास उवागया एगइया जत्थ उवस्सयं लभंति एगइआ णो लभंति तत्थेगयतो ठाणं वा जाव नाइक्कमंति २, अत्थेगइया निग्गंथा य निग्गथीओं य नागकुमारावासंसि वा सुवनकुमारावासंसि वा वार्स उवागया तत्थेगयओ जाव णाइकमंति ३. आमोसगा दीसति ते इच्छंति णिग्गंधीओ चीवरपडिआए पडिगाहित्तए तत्गयओ जाव णाइकमंति, ४, जुवाणा दीति ते इच्छति णिगंथीओ मेहुणपडिआए पडिगाहित्तए तत्थेगयओठाण वा जाव णाइक्कर्मति ५, इच्चेतेहिं पंचहि ठाणेहिं जाव णाइक्कमंति तथा पंचहिं ठाणेहि समणे णिग्गथे अचेलए सचेलिआहिं णिग्गंथी हिं सद्धिं संवसमाणे णाइक्कमंति, तं जहा खित्तचित्ते समणे निगंथे निग्गंथेहिं अविजमाणेहिं अचेलए सचेलिआहिं णिग्गयीहिं संवसमाणे णाइक्कमइ १, एवमेतेणं गमएणं दित्तचित्ते २, जक्खाइडे ३, उम्मायपत्ते ४, निग्गंथी पवाविए समाणे निग्गंथेहिं अविज्जमाणेहिं अचेलए सचेलिआहिं निगथोहिं सद्धि संवसमाणे णाइक्कमति ५।" इति, गाथाछन्दः ॥७०॥ पूर्वमार्याधिकारे 'जइवि सयं थिरचित्तो' इत्यादिना कस्यचिदार्यया रागादिमादुर्भावेन चारित्रभ्रंशोऽपि स्यादित्युक्तमय वाङ्मात्रेणापि भ्रष्टचारित्रस्य दण्डप्रतिपादनद्वारेण प्रस्तुतमेवाइ
७२