________________
बच्चामो उपयं मरियं ति तया वि हसियमिणं । एसो उपेच्छसि ? इमेसिं जेट्टसहो एसोअज्जरयणीए अणुवउत्तो पमुत्तो विज्जुक्काए फुसिओ न एतेणं कप्पग्गहणं कर्य, तहा पभाए हरियतणं वासाकप्पंचलेण संघट्टियं, तहा बाहिरोदगस्स परिभोग कर्य, बीअकायस्सोपरेणं परिसकिओ, अविहीए एस खारथंडिलाओ महुरं थंडिलं संकमिओ, तहा पहं पडिवणेणं साहुणा कमसयाइकमे इरियं पडिकमिया । तहा चरेयवं, तहा चिट्ठया, तहा सएयत्वं, तहा भासेयत्वं, जहा छकायमइगयाणं जीवाणं महमबायरपज्जत्तापज्जत्त [गमागम] सवजीवपाणभूयसत्ताणं संघट्टणं परियावणा किलामणोद्दवणं वा न भवेजा। ता एतेसिं पवइयाणं एयस्स एकमपि न इत्य दीसइ । जं पुण मुहणतय पडिलेहमाणो अज्जमए एसो चोइओ जहा-एरिस पडिलेहण करेसि जेण वाउकायं फडफडस्स संघटेज्जा सरियं च पडिलेहणाए संतिअं कारणं ति। ता भद्दमुह ! एएण सम्म संजमट्ठाणंतराणं एगमवि | नो परिरक्खियं ता किमेस साहू भन्नज्जा ? जरसेरिसं पमत्तत्तणं, न एस साहू जस्सेरिस निद्धम्मसंपलत्तणं । भद्दमुह ! पिच्छ पिच्छ सूणो इव निद्धंसो छक्कायविमद्दणो कहाभिरमे एसो । अहवा वर सूणो जस्स णं सुहुममविनियमवयभंग नो भविज्जा एसो उ नियमभंग करेमाणो केण उवमिज्जा । ता वच्छ सुमइ भद्दमुह ! न एरिसकत्तवायरणाओ भवंति साहू । एतेहिं च कत्तवेहि तित्थअरवयणं सरेमाणो को एतेसिं वंदणगमवि करिजा । अन्नं च एएसि संसग्गेणं कयाइ अम्हाणपि चरणकरणेसु सिढिलत्तं भवेजा, जेणं पुणो पुणो आहिं डेमो घोरं भवपरंपरं । तओ भणियं सुमइणा-जइ एए कुसीले तहावि मए एएहि समं पञ्चज्जा कायवा । जं पुण तुमं करेसि तमेव धम्म नवरं को अज्ज तं समायरि सक्को । ता मुअमु कर मए एएहि समं गंतवं जाव णं नो दूरं वयंतिमे साहुणो त्ति । तओ भणिय नाइलेणं-भद्दमुह मुमइ ! नो कल्लाणं एतेहिं समं गच्छमाणस्स तुझं