________________
गच्छा चार
॥५०॥
ति, अहं च तुज्झ हियवयणं भणामि । एवं ठिए जं चेव बहुगुणं तमेव अणुसेवय, नाहं तव दुक्खेण धरेमि । अह अन्नया अणेगोवाएहिं निवारिज्लंतो न ठिओ, गओ सो मंदभग्गो सुमई गोयमा ! पद्दइओ य । अह अन्नया वचंतेणं मासपंचगेणं आगओ महारोरवो दुवालससंवच्छरिओ दुभिक्खो, तो ते साहुणो तत्कालदोसेण अणालोइयपडिक्कंता मरिऊणोववन्ना भूयजक्खरक्खसपिसायाणं वाणमंतरदेवाणं वाहणत्ताए, तो चविऊण मेच्छजाईए कुणिमाहारकूरज्झवसायदोसाओ सत्तमाए पुढवीए, तो उबट्टिऊण तईयाए चउवीसगाए सम्मत्तं पाविहंति, तओसम्मत्तलंभभवाओ तइयभवे चउरो सिज्झिहिंति एगोन सिज्झिहीजो सोपंचमगो सबजेट्टो, जओणं सो एगंतमिच्छद्दिट्टीअभवो आसे भयवं!जेपसे सुमई से भवे उयाहु अभवे? गोयमा ! भवे, से भयवं ! जइ णं भवे ताणं मए समाणे कहिं समुप्पण्णे ? गोयमा ! परमाहम्मियासुरेसु । से भय ! किं भवे परमाहम्मियासुरेसुं समुप्पज्जइ ? गोयमा ! जे केइ घणरागदोसमोहमिच्छत्तोदएणं सुकहियं पि परमहिओवएस अवमनेत्ता णं दुवालसंगं च सुयनाणमप्पमाणीकरिय अयाणित्ता य समयसम्भावं अणायारं पसंसित्ता णं तमेव च उच्छप्पिज्जा, जहासुमइणा उच्छप्पियं-न भवंति एए कुसीले, अहाणं एए वि कुसीले तो इत्थ जगे न कोवि सुसीलो अत्थि, निच्छियं मए एएहिं समं पवज्जा कायवा, तहा जारिसो तुमं निब्बुद्धिओ सो वि तित्थयरो त्ति, एवमुचारेमाणेणं से णं गोयमा ! महंतपि तवमणुढेमाणे परमाहम्मियासुरेसु उववज्जिज्जा । से भयवं ! परमाइम्मियासुरदेवाणं उबट्टे समाणे सुमई कह उववज्जिज्जा ? गोयमा! तेणं मंदभग्गेणं अणायारपसंसुच्छप्पणं करेमाणेणं सम्मम्गपणासणं अभिनंदियं तक्कम्मदोसेण अणतसंसारियतणं अज्जियंतो कित्तिए अवाए तस्स साहेज्जा ? जस्स णं अणंतपुम्गलपरियडेसु वि नत्थि चउगइसंसाराओ अवसाणं ति, तहा वि संखेवओ
१ अणेग प्र.
॥५
॥