SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ ॥ किञ्चिद्वीजकं लिख्यते ॥ १ मालादिस्वरूपम् । १ अकथाकथाविकथास्वरूपम् । ७ । रूपम् । १८ माथुरवालभ्यवाचनास्वरूपम् । प्र- | १२ आचार्यगुणाः ३६। किश्चिद्व्यव- १८ त्रयाणांदुम्पतिकरत्वसुपतिकरत्व।२० कीर्णकमिति कोऽर्थः१ कानि वा हारस्वरू। १२ १९ देवाः सदाचार्य बन्दन्ति आसनाप्रकीर्णकानि २ कतिसंख्यानि वा १४ आचार्योपाध्याययोः सप्तसङ्गहस्था- नि मुश्चन्ति ।२१ । तानि एकैकस्य तीर्थकृतः आसीरन् नानि,किश्चिद्वस्त्रस्वरूपम् । तत्र नव- २० पश्चाचारस्वरूप विस्तरतः। २२ ३ कैर्वा विरचितानीति ४ विचार।२/ भागीकरणं, चतुर्विधकृतस्न, मूल- २१ औधिकोपग्रहिकोपधिजघन्यमध्य३ सदाचारगच्छसंवासे गुणाः।५ स्वरूपम, बहुमूल्यग्रहणानर्थदृष्टान्तः, मोत्कृष्टभेदाः, ४७ दोषाः, गुरुल७ सद्गच्छसंवासोपदेशः। आचार्यप- किश्चिद्वस्त्रोपादानविधिः । चतुर्मा- घुस्वरूपम् । २८ रीक्षोपदेशश्च। ६ सकानन्तरं मासकल्पानन्तरं च मा- २२ चतुर्दा इदस्वरूपम् । ३० १. असदाचार्यस्वरूपम् । तत्र ऋतुब- सद्वयं यावत्तत्रवस्त्राग्रहणं,किञ्चित्पा- २३ मासकल्पविहारस्वरूपम, गीतार्या भय्यासंस्तारक स्व० आलोचना त्रस्वरूपम,किश्चिद्वसतिस्वरूपंचा१३ दिविहारस्वरूपम्,जघन्यमध्यमोत्कृस्व० । कथा ४ विकथा ७ स्व०। १५ दीक्षाऽयोग्य ४८,योग्यनपुंसकस्व- ष्टगोतार्थः। ३०
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy