SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ चार ॥१॥ *** २७ भावाचार्यास्तीर्थकरसमा एव सा वद्याचार्य सम्बन्धः, मडक श्राद्धं प्रति वीरवचः, द्वादशाङ्गी आराधनावि ४१ येन छद्मस्थेन सार्धं केवल्यपि वि | ५७ कवलमानं जाताजाताख्यपरिष्टापहरेत् । ४२ निकाtao | त्रिधैषणादायकदोषविस्तारः, अशनपानयोरुदरे कति ४३ भागाः । ५९ जे आसवा ते परिस्सवा इत्यादि स्वरूपम् । उप्पनेइ वा इत्यादिपदत्रयस्वरूपम् । उत्सर्गादिषड्भङ्गीकि- ५८ रूपाद्यर्थं न भुञ्जत । ६ ? ञ्चिन्नयस्वरूपम् ॥ ४२ ५९ षड्भिः कारणैर्भुञ्जीत षड्भिश्च न ४४ गीतार्थोपदेशः सर्वोऽपि शुभः । ४५ भुञ्जीत । ६२ ४६ अगीतार्थोपदेशेनामृतमपि न पि० ४६ ४८ अगीतार्थसङ्गत्यागः, सुमतिनागिलसम्बन्धव । ४६ ६१ कारणं विना आर्यानीत न भुञ्जीत । अन्निकापुत्रसम्बन्धः । ६२ ६३ तन्दुलवैचारिकोक्तस्त्रीस्वरूपम् ६७ ६६ लेशतो रथनेमिसम्बन्धः । ६८ ७० साध्वीर्यथावत्पालयतो जिनकल्पdistधकनिर्जरा, साधुभिः सार्धं साध्वीविहारविधिः, पञ्चभिः स्था राधनाफल मू ४ ३२ संविग्नपाक्षिकस्वरूपम् । तत्र मुनित्रयदृष्टान्तः । ३७ ३४ चरण ७० करण ७० स्वरूपम् ।३९ ३७ ५५ कोटयावधर्माचार्यसङ्ख्या । ४१ ३८ अनोदनया शिष्याः स्वैरिणो भवन्ति । ४१ ३९ यः शिष्यान्न नोदयति तेनाज्ञावि ५१ सारणादिशब्दानामर्थः । ५३ ५२ शीतोष्णपरीषहस्वरूपम् । ५३ राधिता । ४१ ॥ इति आचार्यस्वरूपाधिकारः प्रथमः || ५३ दशविध सामाचारी चतुर्धावश्यक स्वरूपम् । ५३ K बीजकम् ॥१॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy