________________
गच्छा चार
॥७३॥
PARENVERNANDANSKTMri
तद्यथा-आकाशगामिनः पर्यशासनावस्यानिषण्णा: कायोत्सर्गशरीरा वा पादोत्क्षेपनिक्षेपक्रमादिना व्योमचारिणः। केचित्त जल १ जना २ फल ३ पुष्प ४ पत्र ५ श्रेण्यग्निशिखा ७ धुम ८ नीहारा ९ वश्याय १० मेघ ११ वारिधारा १२ मर्कटकतन्तु १३ ज्योतीरश्मि १४ पवनाथालम्बनगतिपरिणामकुशलाः १५, जकमुपेत्य वापीनिम्नगासमुद्रादिष्वकायिकजीवानविराधयन्तो जले भूमाविव पादोत्क्षेपनिक्षेपकुशला जलचारणा: १, भुव उपरि चतुरङ्गलपमिते आकाशे जङ्गानिक्षेपोक्षेपनिपुणा जसाचारणाः२, नानाद्रुमफलान्युपादाय फलाश्रयमाप्यविराधनेन फलतले पादोत्क्षेपनिक्षेपकुशलाः फलचारणाः३ नानाद्रुमलतागुल्मपुष्पाण्युपादाय पुष्पसूक्ष्मजीवानविराधयन्तः कुसुमतलदलावलम्बनसङ्गगतयः पुष्पचारणाः ४, नाना वृक्षगुल्मवीरुल्लताविताननानामवालतरुणपल्लवालम्बनेन पर्णसूक्ष्मजीवानविराधयन्तश्चरणोत्क्षेपपटवः पत्रचारणाः५, चतुर्योजनशतोच्छ्रितस्य निषधस्य नीलस्य वाऽद्रेष्टकच्छिन्नां श्रेणिमुपादायोपर्यधो वा पादनिक्षेपोत्क्षेपपूर्वकमुत्तरणावतरणनिपुणाः श्रेणिचारणा: ६, अग्निशिखामुपादाय तेजःकायिकानविराधयन्तः स्वयमदह्यमानाःपादविहारनिपुणा अग्निशिखाचारणाः ७, धूमवत्तिदिरथीनामूईगां वा आलम्ब्यास्खलितगमनारकन्दिनो धूमचारणाः ८, नीहारमवष्टभ्याप्कायिकपीडामजनयन्तो गतिमसङ्गानुवाना नीहारचारणाः ९, अवश्यायमाश्रित्य तदाश्रयजीवानुपरोधेन यान्तोऽवश्यायचारणाः १०, नभोवर्मनि पवितंतजलधरपटलपटास्तरणे जीवानुपातिचङ्कमणप्रभवो मेघचारणाः ११, प्रादृषेण्यादिजलधरादेर्विनिर्गतवारिधारावलम्बनन माणिपीडामन्तरेण यान्तो बारिधाराचारणाः १२, कुब्जवृक्षान्तरालभाविनमःप्रदेशेषु कुब्जवृक्षादिसम्बद्धमटकतन्त्वा
१ प्रचलित प्र०