________________
लनाद्या वा कंदप्प' ति कान्दीभावना विभत्तिलोपः प्राकृतत्वात् , उपलक्षणत्वादाभियोगी २ किल्बिषिक्या ३ सुरी ४ मोही ५ भावनाश्च, एतासां भावनानां व्याख्यानगाथा उत्तराध्ययनप्रान्तोक्ता यथा-"कंदप्पकोकुयाई, तह सीलसहावहासविगहाहि । विम्हावितो अ परं, कंदप्पं भावणं कुणइ ॥१॥" कन्दर्पो-अट्टहासहसनं, अनिभृतालापाश्च गुदिनापि सह निष्ठुरवकोत्तयादिरूपाः कामकथा-कामोपदेशकामप्रशंसाश्चेति, काकुच्यं द्विधा, कायकौकुच्यं वाक्कौकुच्यं च, तत्राद्यं यत स्वयमहसन्नेव भ्रूनयनवदनादि तथा करोति यथाऽन्यो हसति, यत्तु तज्जसति येनान्यो हसति, तथा नानाजीवविरुतानि मुखातोयवाद्यतां च विधत्ते तद्वाक्कौकुच्य ततः कन्दर्पश्च कौकुच्यं च कन्दर्पकौकुच्ये कुर्वन्निति शेषः। 'तहति येन प्रकारेण परस्य विरमयः उपजायते तथा यच्छीलं च-फलनिरपेक्षा वृत्तिः स्वभावश्च परविस्मयोत्पादनाभिसन्धिनैव तत्तन्मुखविकारादिकं स्वरूपं हासश्च-अट्टाहासादिः विकथाश्च-परविरमापकविविधोल्लापरूपाः शालस्वभावहासविकथास्ताभिर्विस्मापयंश्चविस्मितं कुर्वन् परम्-अन्य कन्दर्पयोगात् कन्दप्पः प्रस्तावाद्देवारतेषामियं तेपुत्पत्तिहेतुतया कान्दपी तां भाव्यते-आत्मसान्नीयते आत्मा अनयेति भावना, तद्भावाभ्यासरूपा तां करोति, एवमुत्तरत्रापि भावनीयम् ॥१॥" मंताजोगं काउं, भूईकम्म च जे पति । सायरसइड्डिहेउं अभिओगं भावणं कुणइ ॥२॥" मंत्राणामायोगो-व्यापारो मन्त्रायोगस्तं यदि वा मन्त्राश्चयोगाश्च-तथाविधद्रव्यसंयोगाः सूत्रत्वान्मन्त्रयोग तत्कृत्वा-विधाय व्यापार्य वा भूत्वा-भस्मना उपलक्षणत्वान्मृदा सूत्रेण कर्मरक्षार्थ वसत्यादिपरिवेष्टनं भृतिकर्म च शब्दात् कौतुकादि च यः प्रयुक्ते, किमर्थं सात-सुखं रसा-माधुर्यादयः, ऋद्धिरुपकरणादिसंपदेता हेतवो यस्मिन् प्रयोजने तत्सातरसदिहेतुको भावः, साताद्यर्थ मन्त्रयोगादि प्रयुत एवमाभियोगी भावनां करोति