________________
खड मत तुढि महतं पमोय भवइया एगे सन्नद्धबद्धसाउहकरम्मा तमय मेलिज्जमाणे गोयमा ! जइ णं |
पुत्वमुक्के पक्कमसखंडे जे अ ते महुमज्जपडिपुन्ने भंडगे, जं च महुए चेव आलित्तं सत्वं ते सिलासंपुडं पिक्खंति, ताव गं तेसिं महंत परिओसं महंत तुर्व्हि महंत पमोयं भवइ, एवं तेसिं महुमज्जपक्कमंसं परिभुंजेमाणाणं जाव णं गच्छति सत्तदसपंच वा दिणाणि, ताव ण ते रयण दीवनिवासी मणुया एगे सन्नद्धबद्धसाउहकरग्गा तं वइरसिलं वेढिऊण सत्तद्वपंतीहि अच्छति । अन्ने तं घरट्टसिलासंपुढं मज्झट्ठियाणं ताणं जलमाणुसाणं एगहें मिलति । तंमि य मेलिज्जमाणे गोयमा ! जइ णं कहवि तुडिविभागाओ तेसिं एकस्स दुण्हपि वा निप्फेडं भविज्जा। तओ तेर्सि रयणदीवनिवासिमणुयाण सविडविपासायमंदिरे स चउप्पयाणं तक्खणा चेव तेसि हत्याणं संहारकालं भवेज्जा । एवं तु गोयमा! तेसिं तेण वज्जसिलाघरट्टसंपुडेणं मिलियाणपि तहियं चेव जाव णं सबटिए दलिऊणं न संपीसिए सुकुमालिया य ताव णं तेसिं नो पाणाइक्कम भविज्जा। तेउ अट्ठीवइरमिव दुद्दले तेसि तु तत्थ य वइरसिलासंपुढं कण्हगगोणगेहि आउत्तमादरेणं अरहट्टघरट्टखरसन्हिगचक्कमिव परिमंडलं भमाडिय ताव णं खेडंति जाव णं संवच्छर, ताहे तं तारिस अच्चतघोरदारुणं सारीरमाणसं महादुक्खसन्निवायं समणुभवेमाणाणं पाणाइक्कम भवइ तहावि ते तेसिं अट्टिओ नो फुडंति नो दोफले भवति नो संदलिज्जति, नो पहिरिसंति, नवरं जाई काई वि संधिसंधाणबंधणाई ताई सहाई विच्छुडेता विजज्जरीभवंति, तओ णं इय उवलघरट्टस्सेव परिस्सडियं चुन्नमिव किचि अंगुलाइयं अद्विखंडं दडणं ते रयणदीवगे परिओसमुबहंति । सिलासंवुडाई उबिहाडिऊण ताओ अंतरंडगोलियाओ गहाय जे तत्थ तुच्छविहवे ते पभूयदव्वसंधारण विकिणति । एएणं विहाणेणं गोयमा ते रयणदीवनिवासिणो मणुया ताओ अंतरंडगोलियाओ गिण्हति । से भयवं ! कह ते बराए तं तारिसं अच्चंतं घोरदारुणं सुदुस्सहं दु