________________
वृत्तिः
गच्छा चार
॥५१॥
एगतीसाए जोयणसएहि, तन्निवासिणो मणुया सति । भयवं! कयरेण पओगेण ? खित्तसम्भावसिद्धपुत्वपुरिससिट्टेणं च विहाणेणं । से भयब ! कयरे उण से पुत्वपुरिससिट्टविही तेसिं ति ? गोयमा ! तहियं रयणदीवे अत्यि वीसं एगूणवीसं अट्ठारस दस अट्ठ सत्त धणुपमाणाई घरट्टसंठाणाई वरवइरसिलासंपुडाई, ताई च विहाडेऊणं, ते रयणदीवनिवासिणो मणुया पुद्दसिद्धखित्तसहावसिद्धेणं चेव जोगेणं पभूयमच्छियामहूए अभंतरओ अच्चंतलेवडाई काऊण, तओ तेसिं पक्कमसखंडाणि बहणि जच्चमहुमज्जभंडगाणि पक्खिवंति । तो एयाई करियमुरुंददीहमहडुमकडेहिं आरुहिताणं सुस्सायपोराणमज्जमच्छिगा महुमंसपडिपुन्ने बहुए लाउगे गहाय पडि संतावदायगथलमागच्छंति । जाव णं तत्थागए समाणे ते गुहावासिणो मणुआ पिच्छति, ताव णं तेसिं रयणदीवग निवासिमणुयाणं वहाय पडिधावति । तओ ते तेसिं महुपडिपुन्नं लाउग पइच्छिऊणं अब्भत्थपओगेणं ते कट्ठजाणं जयणयरवेग दुतं खेविऊण रयणदीवाभिमुहं वच्चति । इयरे यतं महुमजमसमासाइय पुणो सुट्टयर तेसि पिट्ठीए धावति । ताहे गोयमा ! जाव णं अच्चासन्ने भवंति, ताव णं सुस्साउबहुगंधदवसंसकारियपोराणमज्जलाउगं पमुत्तूण पुणो वि जयणयरवेगेण रयणदीवहुत्तो वच्चंति, इयरे य त सुसाउबहुगंधदवसंसकारियपोराणमज्जमंसमासाइय पुणो सुड्डयरं तेसि पिट्ठीए धावंति, पुणो वि तेसिं महुपडिपुन्नं लाउगमेगं मुंचंति, एवं ते गोयमा ! महुमजलोलए संपलग्गे ताव णयंति जाव णं ते घरट्टसंठाणे वइरसिलासंपुडतो जाव णं तावइयं भूभाग संफुसंति, ताव णं जमेवासन्नं वइरसिलासंपुर्ड जंभायमाणपुरिसमुहागारं विहाडियं चिट्ठइ, तत्येव जाई महुमज्जमंसपडिपुन्नाई समुदरियाई सेसाई लाउगाई ताई तेसिं पिच्छमाणाणं तत्थ मुत्तूर्ण निअनिलएमु वर्चति । इयरे अ मज्जमहुलोलए जाव णं तत्य पविसंति, ताव गं गोयमा ! जे ते
| ॥५१॥