SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥८३॥ *CRT च त्रयोऽनादेशास्तद्यथा - बुद्बुदापगमो वा १ भाजनलग्नविन्दुशोषो वा २ तंदुलपाको वा ३ आदेशस्त्वयं उदक स्वच्छीभावः तदेवमाद्युदकं अनाम्लं - स्वस्वभावादचलितं अव्युत्क्रान्तं - अपरिणतमविध्वस्तममासुकं यावन्न प्रतिगृहीयादिति । एतद्विपरीतं तु ग्राह्यमित्याह-अहेत्यादि सुगमम् । तथा " से भिक्खू वा २ जाव समाणे सेज्जं पुण पाणगजायं जाणेज्जा, तं जहा - विलोदगं वा ४ तुसोदगं वा ५ जवोदगं वा ६ । आयामं वा ७ सोधीरं वा ८ सुद्धवियर्ड वा ९ अण्णतरं वा तहप्पारं पागगजाये वामेव आलोएजा आउत्ति वा भगिणित्ति वा दाहिसि मे एतो अप्णतरं पाणगजायं से सेवं वदंतस्स परो वपज्जा, आउसंतो समणा तुमं चेवेदं पाणगजायं पडिग्गहेण वा उस्सिंचियाणं ओवत्तिआणं वा गिण्हाहि तह पगारं पाणगजायं सयं वा गिज्जा परो वा से दिज्जा फासूयं लाभे संते पडिगाहेज्जा ।" तिलोदकं - तिलैः केनचित्मकारेण प्रासुकीकृत मुदकमेव तुधैर्यवैर्श तथा आचाम्लं - अवश्यामं, सौवीरं- आरनाल, शुद्धविकटं- मासुकमुदकं, अन्यद्वा तथाप्रकारं द्राक्षापानका दिपानकजातं - पानीयसामान्यं पूर्वमेवालोकयेत् - पश्येत् । ततश्च दृष्ट्वा तं गृहस्थं अमुक इति वा भगिनीति वा इत्यामन्त्र्यैवं ब्रूयात्, यथा दास्यसि मे किञ्चित् पानकजातं ? स परस्तं भिक्षुमेत्रं ब्रूयात् यथाऽऽयुष्मन् ! श्रमण ! त्वमेवेदं पानकजातं स्वकीयेन पतद्ग्रटोरिया कटान वोर्टिसच्याऽपहृत्य वा पानकभण्डकं गृहाण । स एवमभ्यनुज्ञातः स्वयं गृहीयात् परो वा तस्मै दद्यात् तदेवं लाभे सति परिगृहीयादिति । " से भिक्खु वा २ जाव समाणे सेज्जं पुण पाणगजातं जाणिज्जा तं० पाण वा १ अंबाडगपाणगं वा २ कविट्टपाणगं वा ३ माउलिंगपाणगं वा ४ मुद्दियापाणगं वा ५ दालिमपाणगं वा ६ खज्जूरपाणगं वा ७ णालिएरपाणगं वा ८ करीरपाणगं वा ९ कोलपाणगं वा १० आमलगपाणगं वा ११ चिंचापाणगं वा १२ अन्नतरं चि ||૮૨૧
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy