SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ वा तहप्पगार पाणगजायं सीढियं सकणुयं सबीय अस्संजए भिक्खुपडियाए छन्वेण वा दूसेण वा चालगेण वा आवलियाणं परपीलियाण परिस्सावियाणं आहट्टदलएज्जा तहप्पगारं पाणगजातं अफासुयं लामे संते णो पडिगाहेज्जा।" अंबपाणगं वे'त्यादि सुगमम् । नवरं 'मुद्दिया' द्राक्षा कोलानि-बदराणि एतेषु च पानकेषु द्राक्षाबदराम्लिकादिकतिचित्पानकानि तत्क्षणमेव सम्मध क्रियन्ते, अपराणि त्वाम्राम्बाटकादिपानकानि द्विवादिदिनसन्धानेन विधीयन्त इत्येवंभूतं पान कजातं, तथाप्रकारमन्यदपि सास्थिक सहास्थिना-कुलकेन यद्वर्त्तते, तथा सह कणुकेन-त्वगाद्यवयवेन यद्वर्त्तते, तथा बीजेन सह यद्वर्तते, अस्थिवीजयोश्चामलकादौ प्रतीतो विशेषः, तदेवंभूतं पानकजातमसंयतो-गृहस्थो भिक्षुप्रतिज्ञया-भिक्षुमुद्दिश्य साध्वथ द्राक्षादिकमामध वंशत्वग्निष्पादितच्छदकेन वा तथा दुस-वस्त्रं तेन वा तया 'चालगण'ति गवादिवालधिवालनिष्पन्नचालकेन सुघरिकायहकेन वेत्यादिनोपकरणेनास्थ्याद्यपनयनाथ सकृदापोडय पुनः पुनः परिपीब्य तथा परिश्राव्य-निर्गाल्याहृत्य च साधुसमीपं दद्यादित्येवं प्रकार पानकजातमुद्गमदोपदुष्ट सत्यपि लाभेन प्रतिगृहीयादिति वृत्ती, चूणौँ तु गोलविसए अंबगाणि फालित्ता सुकविज्जति तेसिं धोवणं अंबपाणगं एवं अंबाडगाइणं सवेसि धोवणं रसमीस वा इत्यस्ति । अयं चाचारांगोक्तः सर्वस्मिन् काले साधूनां साधारणः पानकग्रहणविधिः, तथा वर्षाकालमाश्रित्य श्रीमत्कल्पेऽप्युक्तं, तद्यथा-"वासावासं पज्जोसवियाणं निचभत्तियस्स भिक्खुस्स कप्पति सबाई पाणगाई पडिगाहित्तए १ वासावा० चउत्थभत्तियस्स भिक्खुस्स कप्पंति तओ पाणगाई पडिगाहित्तए तं जहा उस्सेइमं १ संसेइमं २ चाउलोदगं ३ वासावा० छट्ठभत्तियस्स भिक्खुस्स कप्पति तो पाणगाई तं० तिलोदगं १ तुसोदगं २ जवोदगं ३।३। वासावा. अट्ठमभत्ति० तओ पाणगाई तं० आयाम १ सोवीरं २
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy