________________
गच्छा
॥१०३||
णकाः१४ निष्पावा:-वल्ला:१६ शिलिंदा:-मकुष्टाः १७ राजमाषाः-चवलकाः १९ ईक्षु:-बरहिका २० धान्यक-मुस्तुमरी २३ कलाया अत्र वृत्तचणकाः॥२४॥ तथा कांस्यश्च-स्थालकचोलकादिरूपं ताम्रश्च-कमण्डलुकलशकलशिकादिरूपं स्फाटिकञ्चस्फाटिकरत्नमयभाजनादीनि द्वन्द्वस्तेषां उपलक्षणत्वात् काचकपर्दिका दन्तादिपात्राणां काष्ठपात्रेऽपि पिचलकादिवन्धनानाच, यत उक्तं श्रीनिशीथसूत्रैकादशके-'जे भिक्खू वा भिक्खूणी वा अयपायाणि वा १ कंसपायाणि वा २ तंबपायाणि वा ३ तउयपायाणि वा ४ सुवण्णपायाणि वा ५ रुप्पपायाणि वा ६ सीसगपायाणि वा ७ रीरियपायाणि वा ८ हारपुटपायाणि वा ९ मणिपायाणि वा १० कायपायाणि वा ११ संखपायाणि वा १२ सिसगपायाणि वा १३ दंतपायाणि वा १४ चेलपायाणि वा १५ सेलपायाणि वा १६ चम्मपायाणि वा १७ वइरपायाणि वा १८ 'हारपुटपायाणि 'त्ति लोहपात्राणि ९ करेइ करेंत वा सातिज्जइ, धरेइ धरतं वा सातिजति, परिभुजति परिभुजंतं वा साइज्जति, तस्स चाउम्मासियं परिहारट्ठाणं अणुग्यातियं । जे भिक्खू वा भिक्खुणी वा अयबंधणाणि वा कसबंधणाणि वा जाव वइरबंधणाणि वा करेइ करत वा साइज्जइ, जाव परिभुजतं वा साइज्जइ, तस्स वि पुवपच्छित्तै । तथैतनिषेधः श्रीआचाराङ्गमूत्रद्वितीयश्रुतस्कन्धषष्ठाध्ययनप्रथमोद्देशकेऽप्यस्ति तथा शयनानां-मञ्चकादीनां आसनानाश्च-मश्चिकादीनां कथम्भूतानां 'झुसिराणं 'ति शुपिराणां-सच्छिद्राणां | सम्यमत्युपेक्षितुमशक्यानामित्यर्थः, चैवशब्दात् तथाविधानां तूलिकागुप्त दवरकशीर्षांपधानगल्लममूरिकाच कलकगब्दिकादीनां
परिग्रहः परिभोगो-व्यापारणं क्रियत इति शेषः । तथा यत्र च गच्छे 'वारडियाणं 'ति रक्तवस्त्राणां 'वचडियाणं 'ति | नोलपीतादिरङ्गितवस्त्राणाश्च परिभोगः क्रियते किं कृत्वेत्याह-मुक्त्वा-परित्यज्य कि शुक्लवस्त्रं यतियोग्याम्बरमित्य, तत्र ||१०३॥