SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ गच्छे का मेरेति-का मर्यादा न काचिदपीति । ते अपि गाथाछन्दसी॥८८॥८९॥ वस्त्रादिभ्यः स्वर्णादिकं बहनर्थकारीत्यतस्त द्विशेषयन्नाहजत्थ हिरण्णसुवणं, हत्थेण पराणगंपि नो छिप्पे। कारणसमप्पियं पि हु निमिसखगद्धपि तं गच्छं।९०॥ व्याख्या-'जत्थे 'त्ति यत्र गच्छे हिरण्यसुवर्णे 'पराणगंपि 'त्ति अपेरेवकारार्थत्वात् परकीये एव नत्वात्मीये यतेस्तयोरसम्भवात् कयम्भूते 'कारणसमपि पिहु'त्ति हु-निश्चितं कारणे ग्लानत्वविषग्रस्तत्वादिके केनाप्यगारिणा समर्पितेऽपि किं पुनरसमर्पिते इत्यपि शब्दार्थः, अस्ति च साधोरपि कारणे हिरण्यसुवर्णयोग्रहणसम्भवः, यत उक्त-निशीथपीठे परिग्रहमतिसेवनाधिकारे यथा-'गिलाणमंगीकृत्य वेजद्वताय हिरण्णंपि गेहेजा उरालस्यापवादा, विसे कणगं ति विषग्रस्तस्य कनकसुवर्ण तं घेत्तुं घसिऊण विसणिग्घायणट्ठा तस्स पाणं दिज्जति, अतो गिलाणट्ठा उरालियरगहणं भवेज चि' पवैविधेऽपि ते साधुः 'निमिसखण पिति निमेषस्य क्षणो-अवसरो वेलेति यावत्तस्याई निमेषक्षणाई निमेषवेलाईमित्यर्थः, तदपि यावत्कार्यकरणानन्तरं कौतुकमोहादिना हस्तेन-करेण न स्पृशेत् 'तं गच्छ 'ति हे गौतम ! स गच्छ: स्यादिति । गायाछन्दः ॥९०॥ अथ वृत्तपढ़ेन पुनरप्यार्या अधिकृत्य प्रस्तुतमेवावि:करोतिजत्थ य अजाल, पडिगहमाईवि विविहमुवगरणं। परिभुजइ साहूहि, तं गोयम! केरिस गच्छं ।।९१॥ व्याख्या-' जत्थ य०' यत्र च गणे आर्यालब्ध-साध्वीमाप्त पतद्ग्रहादिकं विविधमुपकरणमपि किं पुनराहारादिक
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy