________________
चिः
गच्छा चार
जाहे जलं वेलाए ओअत्तं भवति, ताहे णगधाराए णगं आरुभित्ता पुरओ पच्चोरुभित्ता पंचसेलयं दीव तत्थ जत्थ ते अभिप्पेयं तत्थ गच्छेज्जम् । अन्ने भणति तुर्म एत्थ वडरुक्खआरूढो ताव अच्छसु जाव उ संज्झावेलाए महंता पक्खिणो आगमिस्संति पंचसेलगदोवाउ ते राउवसित्ता पभाए पंचसेलगदीवं गमिस्संति, तेसिं चलणविलग्गो गच्छेज्जसु, जाव य सो थेरो एवं कहेति ताव संपत्ता बडरुक्खं णावा अणंगसेणो वडरुक्खमारूढो णावियथेरो सह णावाए जलावत्ते गओ एतेसिं दोण्ह पगाराणं अण्णतरेणं सो गओ, परिभमंतेणं ताओ दिट्ठाओ, ताहिं संभट्ठो भणिओ य ण एरिसेण असुइणा देहेण अम्हे परिभुजामो किंचि चालतवचरणं काउं णियाणेण य इह उववज्जसु ताहे सह अम्हेहिं भोगे भुंजीहिसि, ताहि य से सुस्सादुमंते पत्तपुप्फफले य दत्ते उदगं च सीयलच्छायाए पासुत्तो, ताहि य देवयाहिं पासुत्तो चेव करयलपुडे छुब्भित्ता चपाए सभवणे पक्खित्तो, विबुद्धो य पासति सभवणं सयणपरिजणं च, आढत्तो पलविउँ हा हासे पहासे, लोगेण पुच्छिज्ज़तो भणाति-दिहें सुयमणुभूयं, जं वत्तं पंचसेलए दीवे । को ताउ पाउणिज्जा हा हा हासे पहासेत्ति ॥ १॥ तस्स य वयंसो णाइलो नाम सावओ सो से जिणपण्णत्तं धम्म कहेति एयं करेहि, तओ सोधम्माइसु कप्पेसु दीहकाल द्वितीओ सह वेमाणिणीहिं उत्तमे भोगे भुंजीहिसि किमेतेहिं वधूएहिं वाणमंतरीएहिं अप्पकाल- 11 द्वितीएहिं, सो तं असद्दहतो सयणपरियणं च अगणतो णियाण काउं इंगिणिमरणं पडिवजति, कालगओ उववण्णो पंच-1 सेलदीवे विज्जुमाली णाम जक्खो हासापहासाहिं सह भोगे भुंजमाणो विहरति, सोवि णाइलो सावगो संवेगेण सामणं काउं आलोइअपडिकतो कालं काउं अच्चुए कप्पे सामाणिओ जाओ, सो वि तत्थ विहरति । अण्णया णंदीसरवरदीवे अट्टाहि
॥११९॥