________________
भणिो णो सरणागयस्स पहरिज्जति ताहे सो तेण पूएऊण मुक्को, जइ ता तेण सो घम्मं अजाणमाणेण मुक्को किं पुण साहुणा परलोगभीएण अन्भुवगयवच्छल्लेण अन्भुवगयस्स सम्मं न सहियई खामियवंति २। तथा इहेव जंबुद्दीवे दीवे अद्धभरहे चंपाणामं णगरी, तत्य अणंगसेणो णाम सुवण्णगारो, सो अ अतीव थीलोलो सो य ज रूववई कण्णं पासइ तं बहुं दविणजायं दाउं परिणेइ, एवं तेण किल पंच इत्थीसया परिणीया, सो ताहि सद्धि माणुस्सए भोगे भुंजमाणो विहरइ, इओ य पंचसेलणामदीवं तत्थ विज्जुम्माली णाम जक्खो परिवसइ सो य चुओ, तस्स दो अग्गमहिसीओ हासा पहासा य, ताओ भोगस्थिणीओ चिंतेति कंचि उबलोभेमो, ताहि य दिवो अणंगसेणो सुंदरे रूवे विउविऊण तस्स असोगवणियाए णिलीणा, ताओ दिट्ठाओ अणंगसेणेणं, ताओ य तस्स मणक्खेवकरे विम्भमे दरिसेंति, अक्खित्तो सो ताहि हत्थं पसारेउमारद्धो, ताहिं भणिो जइ ते अम्हेहिं कज्ज तो पंचसेलदीवं एज्जहत्ति भणित्ता ताओ असणं गया, इयरो विविहप्पलावीभूओ आसत्यो संतो रण्णो पण्णागारं दाऊण उग्घोसणपडहं णीणावेति, इम उग्घोसिज्जति जो अणंगसेणय पंचसेल दीवं पायेइ तस्स सो दविणस्स कोडिं पयच्छति, एवं घुस्समाणे एगेणं णावियथेरेण भणियं अहं पावेमित्ति छिको पडहो तस्स दिण्णा कोडी, ते दुयग्गा गहियसबला दुरूढा णावं जाहे दुरं गया ताहे णाविएण पुच्छिओ किंचि अग्गो जलोवरि पाससि तेण भणियं णेवत्ति, जाहे पुणो दूरं गतो ताहे पुणो पुच्छति तेण भणियं किंचि माणुससिरप्पमाणं घणंजणवणं दीसति, णाविएण भणिय एस पंचसेलदीवणगस्स धाराए टिओ बडरुक्खो एसा णावा एयस्स अहेण जाहित्ति, एयस्स परभागे जलावन्तो तुमं किंचि संबलं घेत्तुं दक्खो होउं वडसालं विलग्गेज्जासि अहं पुण सह णावाए जलावत्ते गच्छीहामि, तुर्म पुण
RAMEERENERATERIAHILA
भूओ आसत्या दावणस्स कोडिं पयच्छति, वा जाहे दुरं गया ताहे णाविरुण माणुससिरपमाणं पणजपरभागे