SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ पञ्चक्खो ॥२॥''पम्हुढे' त्ति विस्सरिए तं पच्चक्खणाणी णाउं पडिवजिस्सइ त्ति ताहे भणति अमुग ते विस्सरियं ते आलोएहि, अह जाणइ न पडिवज्जति तो ण पडिसारेइ, दुविहो अइयारो-मूलगुणाइयारो उत्तरगुणाइआरो य, एवं पच्चक्खणाणी सम्म आउट्टस्स देंति पच्छितं, अणाउट्टस्स ण देंति, एते पञ्चक्खवबहारी वुत्ता ॥२॥सेसा जे ते इमे सुयववहारी। 'कप्पपकप्पा उ सुए, आलोयाति ते उतिक्खुत्तो। सरिसत्थे अपलिउंची विसरिसपलिउंचिअंजाणे॥३॥' 'कप्पो'त्ति दसाकप्पववहारा, 'पकप्पो' त्ति णिसीहं, तुशब्दान्महाकप्पसुयं महाणिसीहणिसीहणिज्जुत्ती पेढियधरा य एवमादि सव्वे सुयववहारिणो ते य मुयववहारी२ एगवारालोइए पलिउंचिए अपलिउंचिए वा विसेसं ण जाणंति तेण कारणेण 'तिक्खुत्तो' ति णियमा तिण्णिवारे आलोयावेति । एकवारा भणति ण सुट्ट मए अवधारियं, बितियवाराए निद्दावसंगओ, ततियवाराए भणति अणुवउत्तेण किंचि णावधारिय, पुणो आलोएहि । जति तिहिं वाराहिं सरिसं चेव आलोतियं तो णायव्वं अपलिउंची, अह विसरिसं बुल्लवंतो य आलोएति, तो पलिउंचियं जाणियच्वं । तत्थ जो पलिउंची सो इमेण आसदिट्टतेण चोएयवो, दवाइचउबिहपडिसेवणाए पलिउंची आगमसुअववहारिहिं भाणियहो, सुणेहि अज्जो ! उदाहरणं जहा-एकस्स रण्णो आसो सवलक्खणजुत्तो धावणपवणसमत्थो तस्स आसस्स गुणेण य अजेयो सो राया, सामंतराइणो य सवे अज्जावेति । ताहे सामंतरायाणो अप्पप्पणो सभामु भणंति-अस्थि कोइ एयारिसो पुरिसो जो तं हरित्ता आणेति, सद्देहि भणिय सो पुरिसपंजरत्थो चिट्ठति गच्छति वा, णण्णो सक्कति हरिउ, एगस्स रण्णो एगेण पुरिसेण भणियं, जइ सो मारियहो तो मारेमि त्ति, ताहे रण्णा भणियंमा अम्हं तस्स वा भवतु वावादेहि ति, तत्य गतो सो तेण य छण्णपदेसहिएण डिकरुबधणुहकंडस्स अंते खुद्दकंटकं लाएत्ता
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy