SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥३१॥ क्खेवंसि सबाहिरियसि कप्पइ निगंयाणं हेमंतगिम्हासु दोमासे वत्थए, अंतो एक मासं बाहिं एक मासं, अंतोवसमाणाण अंतोभिक्खायरिया बाविसमाणाणं बाहिभिक्खायरिया । से गामंसि वा जाव रायहाणिसि वा सपरिक्खेवंसि अबाहिरियंसि कप्पइ निग्गंथीणं हेमंतगिम्हासु दोमासे वत्थए । से गामंसि वा जाव रायहाणिसि वा सपरिक्खेवंसि सबाहिरियसि कप्पइ निग्गंथीणं हेमंतगिम्हामु चत्वारि मासे वत्थए, अंतो दोमासे बाहिं दो मासे, अंतो वसंतीणं अंतो भिक्खायरिया बाहिं वसंतीण बाहिं भिक्खायरिया । कप्पइ निगंथाण वा २ पुरत्थिमे णं जाव अंगमगहाओ एत्तए १, दक्खिणे णं कप्पइ निगंथाण वा निग्गंथीण वा जाव कोसंबीओ एत्तए २, पचत्थिमे णं जाव थूणा विसयाओ एत्तए ३, उत्तरे णं जाव कुणालाविसयाओ एत्तए ४, एतावता व कप्पइ एतावता व आयरियखेत्ते णो से कप्पइ एत्तो बाहि, तेण परं जत्थ णाणदसणचरिताई उस्सप्पति ।" सुगमम् । नवरं एत्तए विहर्त्त 'तेण परं' ति ततः परं बहिर्देशेषु यत्र ज्ञानदर्शनचारित्राणि उत्सर्पन्तिस्फीतिमासादयन्ति तत्र विहर्त्तव्यमिति श्रीवृहत्कल्पप्रथमोद्देशके । किश्चाचरणया तु दुःषमाद्यालम्बनतः श्रीहरिभद्रसूरिकाडपि मासकल्पो विहार एवावसीयते । यत उक्तं श्रीहरिभद्रसूरिपादैरेव स्वोपज्ञपञ्चवस्तुकगत २७९ गाथावृत्ती प्रतिदिनक्रियाभिधद्वितीयद्वारगतप्रत्युपेक्षणाप्रमार्जनाधिकारे यथा-" अवलंबिऊण कज, जं किंचि समायरंति गीअत्था । थोवावराहबहुगुण, सव्वेसि तं पमाणं तु ॥१॥व्याख्या-अवलम्ब्य-आश्रित्य कार्य यत्किश्चिदाचरन्ति-सेवन्ते गीतार्थाः-आगमविदः स्तोकापराधं बहुगुणं मासकल्पविहारवत् सर्वेषां जिनमतानुसारिणां तत्प्रमाणमेव उत्सर्गापवादरूपत्वादागमस्येति ।" अथ गोतार्थादिरूपो यथा-" गीयत्यो य विहारो, बीओ गीयत्यनिस्सिओ भणिओ । इत्तो तइयविहारो, नाणुनाओ SARKINARENTINENTERTAINMENT |॥३२॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy