SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥१०॥ 中东各然农法实出生 यिष्यापीति कृत्वा ततः 'से' तस्य अन्येषामशौच वादिनापमत्यभावे प्रासुकमात्मीयद्रवं हस्तधावनाय ददति मा शौचवादितया गृहगतः सन् दक-अकार्य घातयेदिति कृत्वा हन्त्यर्थाश्चेति वचनादत्र चौरादिको हन्धातुरवगन्तव्य इति ॥ १०॥ तथा गृहस्थानामभावे परतीथिकेनापि कारयन्नेवमेव पश्चात्कृतादिक्रमेण कारयेत् तेषामभावे गृहस्थाभिरपि कारयेत् । कथमित्याहमाया भगिणी धूया, अज्जियणत्तीयसेसतिविहाओ । आगाढिकारणमी, कुसलेहिं दोहि कायवं ॥ ११ ॥ या तस्य निर्ग्रन्थस्य | माता भगिनी दुहिता आर्यिका वा-पितामही नप्तृका वा-पौत्री तया कारयितव्यम् , एतासामभावे याः शेषा अनालबद्धाः स्त्रियाताभिरपि कारयेत् , ताश्च त्रिविधा स्थविरा मध्यमाः तरुण्यश्च, तत्र प्रथम स्थविरया ततो मध्यमया ततस्तरुण्यापि | कारयितव्यम् । अगाढे कारणे कुशलाभ्यां द्वाभ्यामपि कण्टकोद्धरणं कर्त्तव्यं-कारयितव्यमित्यर्थः॥१२॥ के पुनस्ते द्वे इत्याहगिहि अण्णतित्थिपुरिसा, इत्थोवि य गिहिणि अण्णतित्थीया। संबंधि ईतरा वा, वइणी एमेव दो एते ॥१२॥ गृहस्था पुरुपोऽन्यतीर्थिक पुरुषश्चेति द्वयं गृहस्था अन्यतीर्थिकी चेति वा द्वयं सम्बन्धिनी इतरा वा-असम्बन्धिनो तिनो एवं वा द्वयं एतेषां द्विकानामन्यतरेण कुशलेनागाढे कारणे कारयितव्यम् ॥ १२॥ आह श्रमणानामभावे सूत्रनिपातो भवतीत्युक्तं, कदा पुनरसौ साधूनामभावो भवतोत्याह-तं पुण मुण्णारण्णे दुबारणे व अकुसलेहिं वा । कुसले वा दूरत्थे, ण वएइ पदंपि गंतुं जे ॥१३॥ साधनो न भवन्तीति यदुक्तं तत्पुनरित्यं सम्भवति शून्यारण्यं ग्रामादिभिर्विरहिताटवो दुष्टारण्यं वा व्याघ्रसिंहादिभयाकुल एतयोः साधूनामभावो भवेत् उपलक्षगत्वादशिवादिभिः कारणैरेकाको सनात इत्यपि गृह्यते एषा साधूनामसदसत्ता सदसत्ता तु सन्ति साधवः परमकुशलाः कण्टकोद्धरणे अदक्षा अथवा यः कुशलः स दूरस्थो-दूरे वर्तते स च कण्टकविद्धपादः पदमपि ॥१००
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy