SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ गच्छा ॥११॥ | वाहगेहितो अंग सज्जं निम्मावियं सयं तं मुणिवरं खामिय पत्तो पासायं जुहिद्विरनरवरो, दमदंतोवि संवेगावेगेण एवं भावेइ, " एस मे सासओ अप्पा, नाणदसणसंजुओ । सेसा मे बाहिरा भावा, सवे संजोगलक्खगा ॥१॥” तओ सो कोरवेसु अबकारकारिसु पंडवेसु य उवयारपरेसु समचित्तवित्तिं धरेइ । अह जुहिद्विरराओ सेवावसरागयं दुजोहणं एवं निभंच्छेइअरे कुलकुठार ! अंगीकयमायंगायार ! इहभवपरभवदुर्गछणिज्जं मुणिवरावमाणणं किं तए कयं ? तइया किं तुमं कत्यवि गओ आसि ? किं वा तस्स परकम गीयमाणं न तए सुयं जइया तेण वेढिय हुत्था हत्थिणाउरं ? अणेण य रायरिसिणा पुट्विं पंचावि वयं जिया, संपइ पुण पंचवि इंदिया, धरिओ य दुद्धरो महद्ययभारो, अओ को तं णिजिणिउं सक्कइ । तओ सोवि रायरिसी तं दुस्सहं परीसई सहतो संवेगावेसेण झाणंतरियं पडिवज्जिय गुणसेणिमारुहिय संपत्तकेवलनाणो सिवपुरं गओ । वुत्तंतमेयं दमदंससाहुणो, चित्ते निसित्ता सममित्तसत्तुणों । संवेगरंगंगणनट्टसीलया, हवेह सिद्धि परिणेह लीलया ॥१॥ इति गाथाछन्दः॥९७॥ धम्मंतरायभीए, भीए संसारगब्भवसहीणं । न उदीरंति कसाए, मुणी मुणीणं तयं गच्छं ॥९८॥ ___व्याख्या-धम्मंत० यत्र गच्छे धर्मास्यान्तरायः-कषायोदीरणाजन्यो विघ्नः, तस्माद् भीताः तथा संसारगर्भवसतिभ्य:संसारमध्यवसतिभ्यो भीताः अत्र 'क्वचिद् द्वितीयादेः' (८-३-१३४) इति प्राकृतसूत्रेग पञ्चम्यर्थ षष्ठी, एवंविधा मुनयो मुनीनां कषायान् क्रोध १ मान २ माया ३ लोभरूपान् ४ नोदीरयन्ति, उपलक्षणत्वात् नोपेक्षते च, यद्वा मुनयो मुनीनामुपरि स्वकषायान्नोदीरयन्ति कषायोदीरणाया इह परलोकयोर्महापापफलप्रदत्वात् , हे गौतम ! स गच्छ इति । अत्र क्रोधफले परीसह सदिया, जिया तेणणं किंतर 1११५॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy