SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ ३ बक्खाणं कज्जइ ॥ जंघद्धा संघट्टो १, नाभि लेबो २ परेण लेवुवरि ।३ एगो जले थलेगो, निप्पगलणतीरमुस्सग्गो ॥६॥ पुबद्ध कंठे, संघट्टे गमणजयणा भण्णति, एगं पायं जले काउं एगं यले थलमिह आगास भण्णति सामाइय सण्णाए, एतेण विहाणेणं वक्खमाणेण य जयणमुत्तिणो जया भवति तया निप्पगलिते उदगे तीरे इरियावहियाए उस्सगं करेति संघट्टजयणाए भणिया॥ इदाणि लेवं लेवुवरिं च भणति जयणा-निभए गारत्यीणं तु, मगतो चोलपट्टमुस्सारे। सभए अत्यग्धे वा, उत्तिण्णेसुं घणं पढें ॥७॥ निभयं जत्थ चोरभयं नत्यि तत्य गारत्यीणं तु मग्गतो गारत्या-गिहत्था तेसु जलमवतिण्णेसु मग्गतो पच्छत्तो जलं उयरइत्ति भणियं होइ पच्छतो य ठिता जहा जहा जलमवतरंति तहा तहा उवरुवरि चोलपदृमुस्सारैति मा बहुउदगघातो भविस्सति । जत्य पुण सभयं चोराकुलमित्यर्थः, अत्यग्छ वा जत्थ थाघो नत्थि तत्थ उत्तिण्णेमुत्ति जलं अढेसु गिहत्थेसु अवतिण्णेसु घणं आयय पट्ट-चोलपट्ट बंधिउ मध्ये अवतरन्तीत्यर्थः ॥ जत्य संतरणे चोलपट्टो | उदउल्लेज तत्थिमा जयणा-दगतीरे वा चिट्टे, निष्पगलो जाव चोलपट्टो । उ सभए पलंबमाणं, गच्छति कारण अफुसंतो ॥८॥ दगं-पानीयं तीरं-पर्यन्तं तत्य ताव चिढे जाव निप्पगलो चोलपट्टो तुशब्दो निर्भयावधारणे, अह पुण सभयं तो हत्थेण गहेउं पलंबमाणं चोलपट्टयं गच्छति दंडके वा काउं गच्छति, न य तं पलंबमाण दहाग्रे वा व्यवस्थितं कायेन स्पृशतीत्यर्थः ॥ एसा गिहिसहियस्स दगुत्तरणे जयणा भणिया गिहि असती पण इमा जयणा-असति गिहि गालियाए, आणक्खेउ पुणो वि पडिअरणं । एगा भोगपडिग्गह, केई सवाणि नो पुरो॥९॥ असति सथिल्लयगिहत्याणं जतो पाडिवहिया उत्तरमाणा दीसंति तओ उत्तरिया, असति वा तेसिं 'नालियाए आणक्खेउ पुणो वि पडिअरणं' आयप्पमाणाओ
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy