________________
३ बक्खाणं कज्जइ ॥ जंघद्धा संघट्टो १, नाभि लेबो २ परेण लेवुवरि ।३ एगो जले थलेगो, निप्पगलणतीरमुस्सग्गो ॥६॥ पुबद्ध कंठे, संघट्टे गमणजयणा भण्णति, एगं पायं जले काउं एगं यले थलमिह आगास भण्णति सामाइय सण्णाए, एतेण विहाणेणं वक्खमाणेण य जयणमुत्तिणो जया भवति तया निप्पगलिते उदगे तीरे इरियावहियाए उस्सगं करेति संघट्टजयणाए भणिया॥ इदाणि लेवं लेवुवरिं च भणति जयणा-निभए गारत्यीणं तु, मगतो चोलपट्टमुस्सारे। सभए अत्यग्धे वा, उत्तिण्णेसुं घणं पढें ॥७॥ निभयं जत्थ चोरभयं नत्यि तत्य गारत्यीणं तु मग्गतो गारत्या-गिहत्था तेसु जलमवतिण्णेसु मग्गतो पच्छत्तो जलं उयरइत्ति भणियं होइ पच्छतो य ठिता जहा जहा जलमवतरंति तहा तहा उवरुवरि चोलपदृमुस्सारैति मा बहुउदगघातो भविस्सति । जत्य पुण सभयं चोराकुलमित्यर्थः, अत्यग्छ वा जत्थ थाघो नत्थि तत्थ उत्तिण्णेमुत्ति जलं अढेसु गिहत्थेसु अवतिण्णेसु घणं आयय पट्ट-चोलपट्ट बंधिउ मध्ये अवतरन्तीत्यर्थः ॥ जत्य संतरणे चोलपट्टो | उदउल्लेज तत्थिमा जयणा-दगतीरे वा चिट्टे, निष्पगलो जाव चोलपट्टो । उ सभए पलंबमाणं, गच्छति कारण अफुसंतो ॥८॥ दगं-पानीयं तीरं-पर्यन्तं तत्य ताव चिढे जाव निप्पगलो चोलपट्टो तुशब्दो निर्भयावधारणे, अह पुण सभयं तो हत्थेण गहेउं पलंबमाणं चोलपट्टयं गच्छति दंडके वा काउं गच्छति, न य तं पलंबमाण दहाग्रे वा व्यवस्थितं कायेन स्पृशतीत्यर्थः ॥ एसा गिहिसहियस्स दगुत्तरणे जयणा भणिया गिहि असती पण इमा जयणा-असति गिहि गालियाए, आणक्खेउ पुणो वि पडिअरणं । एगा भोगपडिग्गह, केई सवाणि नो पुरो॥९॥ असति सथिल्लयगिहत्याणं जतो पाडिवहिया उत्तरमाणा दीसंति तओ उत्तरिया, असति वा तेसिं 'नालियाए आणक्खेउ पुणो वि पडिअरणं' आयप्पमाणाओ