________________
माणुसीए वायाए तं धम्मसुयं सत्त पुच्छातो पुच्छेइ तेग य कहिातो सत्तपुच्छातो ततो भीमं णिग्गिलइ । तस्स य सावस्स अंतो जातो, जातो पूणरवि राया। जइ एयं सच्चं तो तुम पि सन्भूतं गोहाचूयसभा गंतूण पुणवा जाया। तो खंडवाणा भणइ-एवं गते वि मज्झ पणामं करेह । जइ कहं विन जिप्पह तो काणावि कवड्डिया तुम्भं मुलं ण भवति । ते भणंति कोऽम्हे सत्तो णिज्जिणओ, तो सा हसिऊण भणति । तेसिं वातहरियाण वत्थाण गवेसणाय निग्गया रायाणं पुच्छिउण्णं अण्णं च मम दासवेडा णट्ठा ते य अणिसामिता ता इं गामणगराणि अडमाणी इहं पत्ता तं ते दासचेडा तुन्भे ताणि वत्थाणि इमाणि जाणि तुभं परिहियाणि, तं जइ सच्चं तो देह वत्था। अह अलियं तो देहि भत्तं । असुण्णत्थं भणियमिणं, सेसं धुत्तक्खाणगाणुसारेण णेयमिति । गतो लाइओ मुसावाउत्ति। एतच निशीथ (चूणि) पीठात लिखित । तथा धावनं-अकाले वर्षाकल्पादिक्षालनं यदिवा निष्कारणमतित्वरितमविश्राम गमनं कौशिकतापसवत् । तत्सम्बन्धश्च संक्षेपतः पूर्वाचार्यैः पद्यबन्धीकृतो यथा-स्वाम्यपि श्वेतम्बीं गछन्नूचे गोपैरसारजुः । पन्थाः किं त्वत्र कनकखलाख्यस्तापसाश्रमः ॥१॥ सदृग्विषाहिना रुदोऽप्रचारः पक्षिणामपि । तत्पन्थान विमुच्यामु चक्रेणाप्यमुना व्रज ॥२॥ वार्यमाणोऽपि भगवान् ययौ तत्रर्जुनाऽध्वना । ज्ञात्वा च बोधं तस्याहेरवमन्यात्मनो व्यथाम् ॥३॥ यक्षमण्डपिकायां च कायोत्सर्गेण तस्थिवान् । स तु पूर्वभवे कापि गच्छेऽभूत् क्षपकोत्तमः ॥४॥ गच्छता पारणार्थ च भेकी पादेन घातिता आलोचनार्थमेतस्य दर्शिता क्षुल्लकेन सा ॥५॥ क्रुद्धः सोऽदर्शय कीः मार्ग लोकेन मारिताः । अरे किं क्षुल्लकक्षुद्र ! मयैता अपि मारिताः॥६॥ क्षुल्लकोऽस्थात् ततस्तूष्णीं सायमावश्यकेऽपि सः। अनालोच्यैव तां भेकी न्यषदत पक्षकस्ततः ॥७॥ क्षुल्लको स्मारयड्रेकी तामालोचयसे न किम् । क्षपकोऽय क्रुधोत्याय क्षुल्ल