SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥९१॥ Fe धारयामि । तेण सा दिवं वाससहस्स धारिया । जइ तेण सा धरिया तुम कहँ छन्मा ण वरिस्ससि ? ३ । अह पत्ता खंडपाणा कहितुमारद्धा सा य भगइ ओलंविनंति अम्हेहि, भणह जइ अंजलि करिय सोसे, उवसप्पह जइ अ ममं तो भ देसि ॥ १ ॥ तो ते भणति धुत्ता, अम्हे सर्व जगं तुले माणा । कह एवं दीणत्रयणं, तुज्झ सगासे भणीहामो ॥ २ ॥ ततो ईसि हसिऊण खंडवाणा कहयति - अहं रायरयगस्त धूया अह अण्णया सह पित्रा वत्थाण महासगडं भरेऊण पुरिमसहस्तेण समं णदिं सलिलपुण्णं पत्ता, धोयाई वत्याणि तो आयवे दिण्णाणि उद्यायाणि आगतो महावाओ तेण लागि सवाणि त्याणि अवहरियाणि ततो है रायभया गोहारूवं काऊण रयणीए नगरुज्जाणं गया, तत्थाहं रत्तासोगपासे चूपलया जाता, अण्णा य सुणेमि जहा रयगाउम्मिट्टंतु अभयघोसं पडहसद्दं सोऊण पुण्णणवसरीरा जाया । तस्स य सगडस्स गाडगवरता य जंबूएहिं भक्खियाओ । तओ मे पिउणा णाडगवरत्ताओ अणिस्समाणेण महिसछिप्पा लद्धा तत्थ णाडगवरत्ता वलिता । तं भगह किमेत्थ सचं ते भांति बंभकेसवा अंतं ण गया लिंगस्स वाससहस्सेण जति तं सच्चै तुद्द वयणं कहमसञ्चं भविस्स - ति । रामायणेवि सुणिजइ जई हणुमंतस्स पुच्छं महंतमासी तं च किल अगेगेहिं वत्थसहस्सेहिं वेढिऊण तेल्लघरसहस्सेहिं सिचिऊण पविते कि लंकापुरी दड्डा । एवं जइ महिसस्स वि महंतपुच्छेण णाडगवरत्ताओ जायाओ को दोसो । अइमं सुई सुबह जहा - गंधारो राया रणे कुद्दवत्तणं पत्तो । अवरो वि राया किमस्सो णाम महाबलपरकमो | तेण य सको देवराया समरे णिज्जिओ । ततो तेण देवराइणा सावसत्तो रण्णो अयगरी जाओ । अन्नया य पंडुआ रज्जभट्ठा रणे fe | अन्नया य एगागी निग्गओ भीमो, तेण य अयगरेण गसिओ, धम्मसुतो य अयगरमूलं पतो, ततो सो अयगरो 中东联东渐悉FF发迸出纸纸 दृषि ||st
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy