________________
णिग्गओ, णवरं वालग्गंते कुंडियगीवाए लग्गो । अहमवि पुरओ पेच्छामि अणोरपार गंगं, सा मे गोपय मिव तिण्णा गओ. म्हि सामिगिहं । तत्थ मे तण्हाछुहासमे अगणेमागेण गंगाओ पडती मत्थर छम्मासा धारिया धारा । तओ पणमिऊण महसेणं पयाओ संपत्तो उज्जेणिं तुझं व इह मिलिओ इति । तं जइ सचं एयं तो मं हेऊहिं पत्तियावेह, अह मण्णह अलियं तो धुत्ताण देहउ भत्तं, तेहिं भणिय सच्चं, मूलदेवो भणइ कहं सच्चं? ते भणंति सुणेह पुर्व बंभाणस्स मुहाओ विष्पा णिग्गया १ बाहाओ खत्तिया २ उरूसु वइस्सा ३ पादेसु सुद्दा ४, जइ इत्तिओ जणवओ तस्सुदरे माओ तो तुम हत्थी य कुंडियाए किंण माहिह । अण्णं च किल बंभागे विण्हु य उड़ा धावता गता दिवं वाससहस्तं तहा वि लिंगस्संतो ण पत्तो तं जइ एमहंत लिंगं उमाए सरीरे मायं तो तुम हत्थी य कुंडियाए ण माहिह ? ज भणसि वालग्गे हत्थी कह लग्गो तं सुणसु-विण्हू जगस्स कत्ता एगग्णवे तप्पति तवं जलसयणगतो । तस्स य णाभीओ बंभो पउमगब्भणिभो णिग्गओ णवरं पंकयणाभीए लग्गो एवं जइ तुम हत्यी य विणिग्गता हत्थी वालग्गे लग्गो को दोसो। भणसि गंगा कहमुत्तिण्णा ? रामेण किल सीताए पवित्तिहेउं सुगीवो आणत्तो तेणावि हणूमंतो सो बाहाहिं समुई तरि लंकापुरि पत्तो दिट्ठा सीया पडिगियत्तो सीया भत्तुणा पुच्छिो कह समुद्दो तिण्णो ? भगति-तब प्रसादात् तव च प्रसादाद्भर्तुश्च ते देवि तव प्रसादात् । साधुमसादाच पितुः प्रसादात्तीर्णो मया गोष्पदवत्समुद्रः ॥१॥ जइ तेण तिरिएण समुद्दो बाहाहिं तिण्णो तुम कहं गंगं ण तरिस्ससि । जे भणसि कहं छम्मासे धारा धरिता एत्थवि सुणसु दिवं वाससहस्सं तवं कुगमाणं दङ्गुण बंभ खुब्भमाणेहिं लोयहियत्था सुरगणेहिं गंगा अब्भत्थिता अवाराहि मणुयलोगं, तीए भणियं को मे धरेहिति णिवडिंति पसुवइणा भणिय अहं ते एगजडाए