________________
वृत्तिः
गच्छा चार
॥१०॥
|| पेच्छामि य गंयवरं, अरण्णतणं मि, उत्थिउं पलाओ, पेच्छामि य अइप्पमाणं तिलरुक्खं तंमि विलग्गो। पत्तो अ गयवरो
सो मं अपार्वतो कुलालचक्कं व तं तिलरुक्खं परिभमति चालेइ यतं तिलरुक्खं तेण य चालिओ जलहरो विव तिलो तिलबुट्टि मुंचति । तेण य भतेण चकतिला विव ते तिला पीलिया, तो तेल्लोदा णाम णदी बूढा सो य गओ तत्थेव तिलचलणीए खुत्तो मओ य। मयावि से चम्म गहियं दतिओ को तेल्लस्स भरिओ अपि खुधिओ खलभारं भक्खयामि दस य तेल्लघडा तिसिओ पिबामि, तं च तेल्लपडिपुणं दइयं घेत्तुं गाम पट्टिओ, गामबहिया रुक्खसालाए णिक्खिविड ते दइयं गिहमतिगओ पुत्तो य मे दइयस्स पेसिओ सो त जाहे ण पावइ ताहे रुक्ख पाडे गेण्हत्था । अहंपि गिहाओ उढिओ परिभमंतो इहमागओ। एयं पुण मे अणुभूयं, जो ण पत्तियति सो देउ भत्तं । सेसगा भणति-अस्थि एसो य भावो भारहरामायणे सुई सुणिजति “तेषां कटतटभ्रष्टैगजानां मदबिन्दुभिः। प्रावर्त्तत नदी घोरा हस्त्यश्वरथवाहिनी ॥१॥” जं भणसि कह ए महतो तिलरुक्खो भवति, एत्थ भण्णइ-पाडलिपुत्ते किल मासपादवे भेरी णिम्मविया तो किह तिलरुक्खो ए महतो न होज्जाहि ? २॥ ततो मूलदेवो कहि उमारद्धो सो भणति-तरुणत्तणे इत्थियमुहाभिलासी धाराधरणट्टयाए सामिगिई पट्टिओ छ तकमंडलुहत्थो, पेच्छामि य वणगयं मम वहाए एज्जमाण, ततो हं भीतो अत्ताणो असरणो किंचि णिलुकणहाण अपस्समाणो दगछड्डणणालएण कमंडलु अतिगओम्हि । सो वि य गयवरो मम वहाए तेणेवतेण अतिगओ । ततो मे सो गयवरो छम्मासं अंतो कुंडियाए वामोहिओ । तओ हं छट्टमासते कंडियगीवाओ णिग्गओ। सो वि य गयवरो तेणेवंतेण
१ आरणगयवरं तेणमिउत्थितो पलाओ. प्र.
त्ति । सेसगाव अहपि
गित दइयं गि
॥९
॥