________________
वृत्तिा
गच्छा चार
॥८
॥
सम्मुखमागच्छन् पराङ्मुखः प्रतीतः अलङ्कृतः कटकेयूरादिभिः इतरो वाऽनलकुकृतः पुरुषो यदि दास्यति तदा मया ग्राह्यमित्येतेषां भावानामन्यतरेण भावेन युतः अथाय भावाभिग्रहो नामेतिभावाभिग्रहाः ॥६॥ एते च द्रव्यादयश्चतुर्विधा अप्यभिग्रहास्तीर्थकरैरपि यथायोगमाचीर्णत्वान्मोहमदापनयनप्रत्यलत्वाच्च गच्छवासिनां तथाविधसहिष्णुपुरुषविशेषापेक्षया महत्याः कर्मनिर्जराया निबन्धनं प्रतिपत्तव्या इति । तथा प्रायश्चित्तं दशधा, तद्यथा-आलोयणारिहं १, पडिक्कमणारिई २, तदुभयारिहं ३, विवेगारिहं ४, उस्सग्गारिहं ५, तवारिहं ६, छेदारिहं ७, मूलारिहं ८, अणवठ्ठप्पारिहं ९, पारंचियारिहं १० । तत्य आहाराइगहणे तहा उच्चारसज्झायभूमिचेइयजइवंदणत्थं पीढफलग पच्चप्पणत्यं कुलगणसंघाइकज्जत्थं वा हत्थसया बाहिं निग्गमे आलोअणारिहं । तत्र आलोचना-गुरुनिवेदनां विशुद्धये यदर्हति भिक्षाचर्यायतीचारजातं तदालोचनाहै तद्विशोधकमालोचनालक्षणं प्रायश्चित्तमप्युपचारादालोचनाहमित्युक्तं एवमन्यान्यपि १, पडिक्कमण-मिच्छादुक्कडदाणं तं च सहसा | अणाभोगेण वा गुत्तिसमिइपमाए, गुरुआसायणाए, विणयभंगे, इच्छाकाराइसामायारीअकरणे, लहु समुसावायअदिन्नादाण| मुच्छासु, अविहीर खासखुयजभियवाएसु, कंदप्पहासविकहाकसायविसयाणुसंगेमु, आभोएणवि अप्पेसु नेहभयसोगवाउ-: साईसु य कीरइ । तत्थ लहुसमुसावायपया पयला १ उल्ले २ मरुए ३, पञ्चक्खाणे अ ४ गमण ५ परिआए ६। समुदेस ७ संखडीओ ८, खुड्डग ९ परिहारिअ १० मुहोओ ११ ॥१॥ अवसगमणे १२ दिसामु १३, एगकुले चेव १४ एगदवे अ १५ । एए सव्वेवि पया, लहुसमुसाभासणे हुंति ॥२॥ इतिगाहादुगुत्ता पनरस निसीहपीढाउ णेया, अणिकाचिए लहुसमुसावाओ भवइ, णिकाचिए बादरो मुसावाओ त्ति । लहुसअदिण्णं अणणुनविय तणडगलछारलेवाइगहणं । लहुसमु
॥८॥