________________
गच्छा
चार
॥२॥
KAKRAHARANTARAN
९५ साध्वीभिः स्वातन्त्र्येण न स्थेयम्, स्त्रीदुष्टस्वभावे रेवतीटान्तः, श्रा प्रतिमाः १९ । १०५ ९७ क्षमायाँ स्कन्दकाचार्यशिष्य १, अर्जूनमालाकार २, दमदन्तमुनिसम्बन्धाः ३ । ११० ९८ मा अकारिभट्टादृष्टां०, मा यायां पाण्डुरार्या०, लोभे मधुरामङ्गु०, कषायोपेक्षायां पशु वृन्ददृष्टान्तः । १९५ ९९ क्षामणे लौकिकदृष्टान्तौ, उदायणचन्द्रद्योतदृष्टान्तः । ११७
१०० ज्ञानादिभेदाः ३, शीलभेदाः ३, तपोभेदाः १२, अथवा ३६०, अ
थवा ३, भावना: १२ । १०० १०१ पञ्चसूनास्थानानि यत्र स गच्छस्त्याज्यः । १२४
१०२ साधूनामुज्जवलवेषे महान्दोषः । १२४ १०३ यत्र क्रयविक्रयौ स गच्छः विषयव्याज्यः । १२४
१०४ विषयपञ्चकोपरि पञ्च दृष्टान्ताः । १२५ १०६ एकाकिक्षुल्लकादेर्वस तिरक्षगे दोषाः। १२७
॥ इति साधुस्वरूपनिरूपणाधिकारो द्वितीयः ॥
ॐ
१०७ एकाकि क्षुल्लिका देवसतिरक्षणे दोषाः । १२७
१०८ रात्रौ एकाकिसाध्या बहिर्द्धिहस्वमात्रभूमिगमनेऽपि दोषः । १२८ १०९ एकाकिसाध्या एकाकिना निजबन्धुनापि सार्धं जल्पने बहवो दोषाः १२८
११० या गृहस्थसमक्षं जकारमकारादिकं जल्पति सा आत्मानं संसारे क्षिपति । १२८
१११ साध्वी गृहस्थभाषाभिर्भाषते तत्र दोषः । १२८
११२ चित्ररूपाणि वस्त्राणि सेवते सा न आर्या । १२९
१९३ या गृहस्थानां सीवनादिकं कुरुते साऽपि न श्रमणी, अत्र सुभद्राकालीसाच्यो ईष्टान्तौ । १२९
BACHYYY
बीजकम
२॥