________________
गच्छा चार
॥११॥
जहा सबमेव माणुसत्तणं असारमधुर्व कदलीयंभसमाणं एरिसं कह कहेमाणो धम्मकही सोयारस्स संवेग उप्पाएइ ३ । इयाणि परलोयसंवेयणी जहा देवावि ईसाविसायमयकोहलोहमायाइएहिंदुक्खेहिं अभिभूया किमंगपुण तिरियनारया, एयारिसं कह कहेमाणो धम्मकही सोयारस्स संवेगमुप्पाएइ ४ । निवेयणी कहा चउबिहा पं० त० इह लोगे दुच्चिण्णा कम्मा इह लोए चेव दुहविवागसंजुत्ता भवंति, जहा-चोराणं पारदारियाणं एवमाई एसा पढमा निवेयणी १ । इह लोए दुच्चिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवंति जहा-नेरइयाणं अनमि भवे कम्मं कयं निरयभवे फलं देइ बिइया निव्वेयणी २। परलोए दुच्चिण्णा कम्मा इह लोए दुहविवागसंजुत्ता भवंति, जहा-बालपभिइमेव अंतकुलेसु उप्पन्ना खयकोट्ठाइएहिं रोगेहिं दारिदेण य अभिभूया दीसंति तइया निवेयणी ३ । परलोए दुच्चिष्णा कम्मा परलोए चेव दुहसंविवागसंजुत्ता भवंति, जहा-पुचि दुच्चिन्नेहि कम्मेहिं जोवा संडासतुंडेहिं पक्खीहिं उ विजंति, तओ ते नरयपाउग्गाणि कम्माणि असंपुण्णाणि तीए जाईए पूरिति पूरेऊण नरयभवे जति चउत्था निव्वेयणी ४। एवं इह लोगो वा परलोगो वा पन्नवयं पडुच्च भवइ, तत्थ पन्नवयस्स मणुस्सभवो इह लोगो अवसेसाओ तिन्निवि गईओ परलोगो ४ । तथा " एया चेव कहाओ,पन्नवगपरूवगं समासज्ज । अकहा १, कहा च २, विकहा ३, हविज पुरिसंतरं पप्प ॥१॥” अकथा १, कया २, विकथानां ३ स्वरूपं यथा" मिच्छत्तं वेयंतो, अन्नाणी जं कह परिकहेइ । लिंगत्थो व गिही वा, सा अकहा देसिया समए ॥२॥" मिथ्यात्वमोहनीय कर्म वेदयन् विपाकेन यां काश्चिदज्ञानी कयां कथयति, अज्ञानित्वं चास्य मिथ्यादृष्टित्वादेव, किंविशिष्टोऽसावित्याह लिङ्गस्यो वा द्रव्यप्रवजितोगारमईकादिगृही वा कचित्, सा एवमकया देशिता समये, विशिष्टकयाफला
॥११॥