SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥११॥ जहा सबमेव माणुसत्तणं असारमधुर्व कदलीयंभसमाणं एरिसं कह कहेमाणो धम्मकही सोयारस्स संवेग उप्पाएइ ३ । इयाणि परलोयसंवेयणी जहा देवावि ईसाविसायमयकोहलोहमायाइएहिंदुक्खेहिं अभिभूया किमंगपुण तिरियनारया, एयारिसं कह कहेमाणो धम्मकही सोयारस्स संवेगमुप्पाएइ ४ । निवेयणी कहा चउबिहा पं० त० इह लोगे दुच्चिण्णा कम्मा इह लोए चेव दुहविवागसंजुत्ता भवंति, जहा-चोराणं पारदारियाणं एवमाई एसा पढमा निवेयणी १ । इह लोए दुच्चिण्णा कम्मा परलोए दुहविवागसंजुत्ता भवंति जहा-नेरइयाणं अनमि भवे कम्मं कयं निरयभवे फलं देइ बिइया निव्वेयणी २। परलोए दुच्चिण्णा कम्मा इह लोए दुहविवागसंजुत्ता भवंति, जहा-बालपभिइमेव अंतकुलेसु उप्पन्ना खयकोट्ठाइएहिं रोगेहिं दारिदेण य अभिभूया दीसंति तइया निवेयणी ३ । परलोए दुच्चिष्णा कम्मा परलोए चेव दुहसंविवागसंजुत्ता भवंति, जहा-पुचि दुच्चिन्नेहि कम्मेहिं जोवा संडासतुंडेहिं पक्खीहिं उ विजंति, तओ ते नरयपाउग्गाणि कम्माणि असंपुण्णाणि तीए जाईए पूरिति पूरेऊण नरयभवे जति चउत्था निव्वेयणी ४। एवं इह लोगो वा परलोगो वा पन्नवयं पडुच्च भवइ, तत्थ पन्नवयस्स मणुस्सभवो इह लोगो अवसेसाओ तिन्निवि गईओ परलोगो ४ । तथा " एया चेव कहाओ,पन्नवगपरूवगं समासज्ज । अकहा १, कहा च २, विकहा ३, हविज पुरिसंतरं पप्प ॥१॥” अकथा १, कया २, विकथानां ३ स्वरूपं यथा" मिच्छत्तं वेयंतो, अन्नाणी जं कह परिकहेइ । लिंगत्थो व गिही वा, सा अकहा देसिया समए ॥२॥" मिथ्यात्वमोहनीय कर्म वेदयन् विपाकेन यां काश्चिदज्ञानी कयां कथयति, अज्ञानित्वं चास्य मिथ्यादृष्टित्वादेव, किंविशिष्टोऽसावित्याह लिङ्गस्यो वा द्रव्यप्रवजितोगारमईकादिगृही वा कचित्, सा एवमकया देशिता समये, विशिष्टकयाफला ॥११॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy