SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ भावात् ॥२॥" तवसंजमगुणधारी, जं चरणरया कहति सम्भावं । सबजगज्जीवहियं, सा उ कहा देसिया समए॥३॥" तपःसंयमगुणधारिणो यच्चरणरता नत्वन्यत्र निदानादिना कथयन्ति सद्भाव-परमार्थं सर्वजगज्जीवहितं न तु व्यवहारतः कतिपयसत्वहितं सैव कथा देशिता समये निर्जराख्यफलसाधनात् ॥३॥"जो संजओ पमत्तो, रागद्दोसवसगो परिकहेइ । सा उ विकहा पवयणे, पन्नत्ता धीरपुरिसेहिं ॥ ४ ॥” यः संयतः प्रमत्तः कषायादिना प्रमादेन रागद्वेषवशगतः सन् न तु मध्यस्थः परिकथयति किञ्चित् , सा तु विकथा प्रवचने प्रज्ञप्ता धीरपुरुषैः, तथाविधपरिणामनिबन्धनत्वात कर्तृश्रीत्रोरिति, श्रोतृपरिणामभेदे तु तं प्रति कथान्तरमेव । एवं सर्वत्र भावना कार्या इति । गाथाचतुष्कं श्रीदशवकालिकनियुक्तिगतम् । अथ पूर्वोक्तविकथास्वरूपमाह-'विकहा सत्तहा, पं० त० इत्यिकहा १ भत्तकहा २ देसकहा ३ रायकहा ४ मिउकालुणिया ५ देसणभेइणी ६ चरित्तभेइणी ७॥' व्यारव्या-इत्यीणं कहा इत्यिकहा, पसंसानिंदासरूवा जहा-'सा तणुयतणू सुभगा, सोममुही पउमपत्तनयणिल्ला । गुरुयनियंबा उन्नय-पओहरा ललियगयगमणा ॥१॥' तहा 'करहगई कागसरा य, दुब्भगा लंबजठरपिंगच्छी । दुस्सीला दुब्भासा, घिद्धी को नियइ तीइ मुहं ॥१॥' अस्यां चात्मपरमोहोद्दीरणोडाहस्वाध्यायसंयमयोगपरिहाणि ब्रह्मवतागुप्तिमसङ्गादयो दोषा भवेयुः । भत्तकहा जहा-'घयखंड जुयं खीरस्स, भोयणं अमियमहह मणुयाणं । कयसालिदालिअसणं, वंजणपक्कन्नवयसारं ॥१॥' अस्यां चाहारगृद्धिलोकापवादरसनेन्द्रियाजयषड्जीवनिकायवधानुमोदनादयो दोषा भवन्ति २। देसकहा जहा- रम्यो मालवकः सुधान्यजनकः काञ्चयास्तु किं वर्ण्यते, दुर्गा गूर्जरभूमिरुद्भटभटा लाटाः किराटोपमाः । काश्मीरे वरमुख्यता सुखनिधौ स्वर्गोपमाः कुन्तला, वा
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy