________________
॥
।
गच्छा चार
॥२२॥
दुर्जनसङ्गवच्छुभधिया देशी कयैवंविधा ॥१॥' एतस्यां च रागद्वेषोत्पत्तिस्वपक्षपरपक्षाधिकरणादयो दोषाः पादुःष्यन्ति ३। राजकथा यथा-"राजाऽयं रिपुवारदारणसहा क्षेमङ्करश्चौरहा, युद्धं भीममभूत्तयोः प्रतिकृतं साध्वस्य तेनाथवा । दुष्टोऽयं म्रियता करोतु सुचिरं राज्यं ममाप्यायुषा, भृयो बन्धनिबन्धनं बुधजनै राज्ञां कया हीयताम् ॥२॥" अस्यां च चौरहेरिकादिशंकाकौतुकनिदानादयो दोषाः स्युः॥४॥ · मिउकालुणिय' ति श्रोतहृदयमाईवजननान्मृद्वी साचासौ पुत्रादिलापप्रधानखात्कारुण्यवती मृदुकारुणिकी यथा-'हापुत्त पुत्त हावच्छ, वच्छ मुक्का सि कहमणाहा है। एवं कलुणपलावा, जलंतजलणेऽज सा पडिया ॥५॥' दर्शनभेदिनी ज्ञानाद्यतिशयतः कुतीर्थिकप्रसंसारूपा यथा-'सूक्ष्मयुक्तिशतोपेतं, सूक्ष्मबुद्धिकरं परम् । सूक्ष्मार्थदर्शिभिष्ट, श्रोतव्यं बौद्धशासनम् ॥६॥' चारित्तभेइणी जीसे कहाइ पडिवन्नवयस्स वा उवढियस्स वा दिक्खाए चारित्तं पइभेओ भवइ जहा-" केवलिमणोहिचोदस-दस नवपुत्बीहिँ संपर्य रहिए । सुद्धमसुद्धं चरणं, को जाणइ तस्स भावं वा ॥१॥" अन्नं च 'जह मंचाओ पडियस्स, देहपीडा सुथोविया होइ । गिरिसिहराओ महती, तहणंतभवो तओ भट्ठा ॥१॥' तहा 'काले पमायब हुले, देसणनाणेहिं वट्टए तित्थं । वुच्छिन्नं च चरित्तं, तो गिहिधम्मो वरं काउं ॥१॥" एवं च ' इथिकहमाइआओ, बहुरूवाओ कुणंति विकहाओ । रागद्दोसेहि मुहा-ऽइकम्मबंध कुणइ मूढो ॥१॥' अहवा विविहरूवा परपरिवाइयाण कहा विकहेति हे इन्द्रभृते ! एवंविधं मूरिमुन्मार्गगामिनं जानीहीति शेषः । इमे अनुष्टुविषमाक्षरेति गाथाछन्दसी ॥ १० ॥११॥ पूर्वगाथायामदत्तालोचनत्वमधमाचार्यस्य चिन्हमुक्तमतो गुणवताऽऽप्याचार्येण परसाक्षिकी विशोधिः कर्तव्येत्याह
॥१२॥