SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ गच्छा चार ॥१०२॥ afrat लिंगपारंची कओ । केइ आयरिया भणति सो पुद्दभवे वणहत्थी आसो, तओ मणुयभवमागयस्स पवइअस्स यीणिदी जाया, पुवन्भासा गंतूण वडसालभंजणाणयणं सेसं तहेव ५ । वासुदेवस्स जं बलं तब्वलाओ अद्धबल यीणिदिणो भवति तं च पढमसंघयणिणो न इदाणिं, इदाणिं पुण सामन्नबला दुगुणं तिगुणं चउगुणं वा भवइ, सो अ एवं बलजुतो मा गच्छं रुसिओ विणासेज्ज तम्हा सो लिंगपारंची काय हो' ति । अथ निशीथचूर्ण्यकादशोद्देशकगतकषाय दुष्टोदाहरणानि - एगेण साहुणा सासवणालुस्सेल्लयं मुसकतं लद्धं तत्थ से अतीव गेही, तेण य तं गुरुणो उवणीयं तं च गुरुणा स, इयरस कोवो जाओ इंटयं च गुरुणा सो खामितो, तहावि णोवसंतो भणति य भंजामि ते दंते, गुरुणावि चिति मा एस मे असमाहिमरणेण मारिस्सर त्ति गणे अन्नं आयरियं ठवित्ता अण्णं गणं गंतुं अणसणं पडिवण्णं, पुच्छति कहिं गओ गुरू न कहेंति साहवो, अन्नत्थ सोचा गओ जत्थ गुरवो, तेहिं कहियं अज्ज चेव कालगओ परिट्ठविओ, ताहे ते पुच्छति कत्थ से सरीरयं, गुरूणा पुढकहियचिंधेहिं उवलक्खितो सो एसो पावो त्ति, तेण किं करेसि पेच्छामि से सरीरं ति ताहे दंसिओ, तेण साहुणा गुविलठाणट्टिएण पडिचरिओ किमेस काहिति त्ति पेच्छति उबट्टिताओ, गोलोवलं दंते भजतो भणति सासवणालं खाइसित्ति एयं करेंतो दिट्ठो १ । एगेण साहुणा अतीव लट्टै मुहणंतर्ग आणियं तं गुरुणा गहियं एत्थवि सर्व्वं पुचक्खाणगसरिसं, नवरं तं मुहणंतगं च पञ्चपिणंतस्स न गहियं जीवंते य गतो राओ अ साहुविर लभित्ता मुहणंतगं गिण्हसि त्ति भणतो गाढं गले गेव्हति संमूढेण गुरुणा वि सो गहिओ दोवि मया २ । एगो साहू अत्थं गए सूरिए सिवंतो गुरुणा भणिओ पेच्छसित्ति, उलूगच्छी सो रुट्ठो भणति एवं भणतस्स दोवि ते अच्छीणि दृतिः |॥१०२॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy