________________
ANTARN
रिसी कया, संज्ञावस्सयाई काउं पाउसिआ पोरिसी विहिआ, तदभिलासो चेव सुत्तो, सुत्तस्सेव थीणिद्धी जाता, सो उट्टिओ
ओ महिमंडल अण्णं तुं भक्खियं, सेसं आगन्तुं उवस्सयस्स उवरिं ठवियं, पच्चूसे गुरूण आलोएति, एरिसो सुविणो दिट्ठो, साहूहिं दिसावलोयं करेंतेहिं दिहं कुणिमं, जाणियं जहा एस थीणिडिओ, थीणिद्धियस्स लिंगपारंचियं पच्छित्तं तं से दिणं १ । तथा एगो साहू भिक्खं हिंडतो मोयगभत्तं पासति सुचिरं निरिक्खियं अवभासियं च णो लद्धं, गओ, जाब तदज्झवसितो सुत्तो, उप्पण्णा थीणिद्धी, राओ तं गिहं गंतूण भित्तूण कवाडं मोदगं भक्खयति, सेसे पडिग्गहे घेत्तुमागओ वियडे, वरिमाए भायणाणि पडिलेहंतेण दिट्ठा सेसं पोम्पलसरिसं २ । तथा एगंमि महंते गच्छे कुंभकारो पद्दतिओ, तस्स राओ सुस यीणिद्धी उदिण्णा, सो य मट्टियच्छेद भासा समीवपामुत्ताण साधूण सिराणि छिंदिउमारद्धो, ताणि य सिराणि कलेवराणि एगते एडेति, सेसा ओसरिया, पुणरवि पासुत्तो, सुमिणमालोयणं, पभाए साहुसँहारेण णायं, दिण्णं, से लिंगपारंचियं ३ । तथा एगो साहू गोयर णिग्गओ हत्थिणा पक्खित्तो, कहवि पलाओ, रुसिओ चैत्र पासुत्तो, उदिण्णा थीणिद्धी, उडिओ गओ, पुरकवाडे भेत्तृण गओ, वावातिओ, दंतमुसले घेत्तूण समागओ, उवस्सयस्स बाहिं ठवेइ, पुणरनि सुत्तो, पभाए उओि संझोवास सुविणं आलोएवि, साहूणं दिसावलोयणं, गयदंतदरिसणं, णायं, तहेव विसज्जिओ ४ । तथा एगो साहू भिक्खायरियं गओ तत्थ पंथे astroeक्खो तस्स साला पहं णिण्णेणं लंघेत्तुं गया सो य साधू उण्हाभिहयगाओ भरियभायो तिसियक्खिओ इरिउवउत्तो वेगेण आगच्छमाणो तीए सालक्खंधीए सिरेण फिडिओ सुपरिताविओ रुसिओ जान पामुक्तो थीणिद्धी उदिष्णा उट्टिओ राओ गंतूण तं सालं गहेऊण आगओ उवस्सयदुवारे ठविया वा विग्रडेण णायं
SARATTAKIT