SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ गच्छा चार॥१०॥ सूत्रद्वयं सथैव वक्तव्यम्, नवरं काचिदसंवृता भवति, ततः प्रतिगमनादयो दोषा भवेयुः। द्वितीयपदे निम्रम्पस्तासां -मायुस्ताविधिना कष्टकादिकमुद्धरेदित्यादि । यच्चायमर्योऽत्र ग्रन्थे न दर्शिता, तत् एतस्य सूत्रस्य श्रीमहानिशीथादिभ्य उद्धृतत्वादिमा महानिशीथवत् माय उत्सर्गोत्सर्गादिविधेः प्रदर्शकत्वादिति वृद्धाः, अन्यथा वा यथासम्पदायमियं गाथा व्याख्येया आगमविचारणाचारूचातुरीचञ्चुभिरिति । गाथाछन्दः॥८६॥ मूलगुणेहि विमुक्कं, बहुगुणकलियं पि लद्धिसंपन्नं । उत्तमकुलेवि जायं, निद्धाडिजइ तयं गच्छं ॥८७॥ व्याख्या-मूलगुणे 'त्यादि अत्र नपुंसकत्वस्य प्राकृतप्रभवत्वात बहुगुणकलितोऽपि-अनेकविज्ञानादिगुणसहितोऽपि तथा 'घण्टालाला' न्यायेनापेरत्रापि सम्बन्धात् लब्धिसम्पन्नोऽपि तत्र लब्धिा-आहारवस्त्राद्युत्पादनशक्तिरामोषध्यादि तथा उत्तमकुलेऽपि-उग्रभोगादिके चान्द्रादिके वा जातो-जन्मना दीया वोत्पन्नः एवंविधोऽपि मूलगुणैः-माणातिपातविरमणादिभिर्विमुक्त:-सर्वथा रहितः स्त्यानद्धिनिद्रोपप्लुतमुनिवत्कषायदुष्टादिमुनिवद्वा यत्र गच्छे निर्धाटयते-बहिनि:काश्यते, हे गौतम ! स गच्छ: स्यात् । तत्र स्त्यानर्द्धिनिद्रायामुदाहरणानि निशीथपीठोक्तानि यया-एगमि गामे एगो कुडुंची पक्काणि अ तलियाणि य तिम्मणेसु अ अणेगसो मंसप्पगारे भक्खयति, सो य तहारूवाणं येराणं अंतिए धम्म सोऊण पवत्तिओ विहरति गामाइसु, तेण य एगत्य गामे मंसत्थिरहिं महिसो विकिञ्चमाणो दिट्ठो, तस्स मंसे अहिलासो जाओ, सो तेणाभिलासेण अवोच्छिण्णेणेव भिक्ख हिंडितो, अवोच्छिण्णेणेव भुत्तो, एवं अवोच्छिण्णेणेव विचारभूमि गतो, चरिमामुत्तपो १ उत्सर्गादिविधेः, प. ॥१०॥
SR No.600392
Book TitleSatik Gacchachar Prakirnak Sutram
Original Sutra AuthorN/A
AuthorPurvacharya, Danvijya Gani
PublisherDayavijay Granthmala
Publication Year1924
Total Pages316
LanguageSanskrit
ClassificationManuscript & agam_gacchachar
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy